SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सुत्तं ६७-७५] दसकालियसुत्तं । ९५ वमा । जे दिव्वा दिवि भवा दिव्वा, मणूसेसु [भवा] माणुसा । ओरालियसारिस्सेण माणुसाभिधाणेण तिरिया वि भणिया भवंति । अहवा जो दिव्व-माणुसे परिजाणति तस्स तिरिएसु किं गहणं १ । जे य माणुसा इति चकारण वा भणितमिदं ॥ ३९ ॥ तदणंतरं पुण किं ? अतो भण्णति ७१. जता णिविंदेती भोगे जे दिव्वे जे य माणुसे । तदा जहती संजोगं सभितर - बाहिरं ॥ ४०॥ ____७१. जता णिविंदती० सिलोगो । पुव्वद्धं भणितं । तदा जहती सं० सिलोगळ् । परिचयति सभितरवाहिरं अभितरो कोहादि बाहिरो सुवण्णादि ॥ ४० ॥ संजोगपरिचागाणंतरं पडिपत्तिरुपदिस्सति ७२. जता जहती संजोगं सभितर - बाहिरं । तदा मुंडे भवित्ता णं पेव्वाति अणगारियं ॥ ४१ ॥ ७२. [ जता जहती० सिलोगो । पुव्वद्धं भणितं । ] तदा मुंडे भवित्ता णं तस्सिं काले मुंडे 10 • इंदिय-विसय-केसावणयणेण मुंडो भवित्ताणं पव्वाति अणगारियं प्रव्रजति प्रपद्यते अगारं-घरं तं जस्स नथि सो अणगारो तस्स भावो अणगारिता तं पवज्जति ॥ ४१॥ तदणंतरं क्रिया भण्णति७३. जदा मुंडे भवित्ता णं पैव्वाति अणगारियं । तदा संवरमुक्कटुं धम्म फासे अणुत्तरं ॥ ४२ ॥ ७३. जदा मुंडे भवित्तेति पुव्वद्धमणंतरं चेट्ठाभावणत्थं पडिउच्चारितं । तदा संवरं संवरो-पाणातिवातादीण आसवाण निवारणं, स एव संवरो उकट्ठो धम्मो तं फासे ति । सो य अणुत्तरो, ण तातो अण्णो उत्तरतरो। अधवा संवरेण उक्करिसियं धम्ममणुत्तरं "पासे” ति उक्किट्ठाणंतरं विसेसो उक्किट्ठो, जं णं देसविरती अणुत्तरो कुतित्थियधम्मेहितो पहाणो ॥ ४२ ॥ अतो उत्तरमपि ७४. जदा संवरमुक्कटुं धम्म फोसे अणुत्तरं । तदा धुणति कम्मरयं अबोहिकलुसं कडं ॥ ४३ ॥ ७४. जदा संवर० सिलोगो । तदा धुणति कम्मरयं, धुणति विद्धंसयति कम्ममेव रतो कम्मरतो । अबोहिकलुसं कडं अबोही-अण्णाणं, अबोहीकलुसेण कडं अबोहिणा वा कलुसं कतं ॥४३॥ अणंतरक्रियोपन्यासार्थ गतमपि पुव्वद्धमुच्चारिजति७५. जदा धुणति कम्मरयं अबोहिकलुसं कडं । तदा संवत्तगं णाणं दंसणं चाभिगच्छति ॥ ४४ ॥ ७५. जदा धुणति० सिलोगो। तदा सच्चत्तगं गाणं सव्वत्थ गच्छती सवत्तगं केवलनाणं केवलदंसणं च ॥४४॥ नाणुप्पत्तिसमणंतरभावी अत्थो विभाविज्जति १ औदारिकसादृश्येन ॥ २निविदए खं २-३ जे० शु० वृद्ध । निविदई खं १-४॥ ३-४ चयइ सं° अचू० वृद्ध. विना ॥५-६ पवइए अ° खं १ जे. शु० । पव्वएई अ° खं २ । पधए अखं ४ । पव्वयइ अखं ३ हाटी० ॥ ७-८ पासे अचूपा० ॥ ९ सव्वत्थगं वृद्ध ॥ १० गच्छह खं १-३-४ । गच्छई खं २ जे. शु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy