SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सुत्तं ४८-५०] दसकालियसुत्तं । पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा णोऽऽलिहेजा ण विलिहेज्जा ण घट्टेजा ण भिंदेजा, अण्णं णोऽऽलिहावेज्जा ण विलिहावेजा ण घट्टावेज्जा ण भिंदावेज्जा, अण्णं पि आलिहंतं वा विलिहतं वा घटुंतं वा भिदंतं वा ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मेणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥१८॥ ४९. से भिक्खू वा० सुत्तं । से इति पडिसमासवतणं, जस्स एताणि वताणि उद्दिवाणि से भिक्खू वा। जातिसद्देणं विकप्पणत्यं भण्णति -भिक्खुणी वा। संजतविरत०, संजतो एक्कीभावेण सत्तरसविहे संजमे ठितो, अत एव यः पावेहितो विरतो पडिनियत्तो, पडिहतं णासितं, पञ्चक्खातं णियत्तियं, पावकम्मसद्दो पत्तेयं परिसमप्पति, पडिहतं पावकम्मं पावं । सव्वकालितो णियमो ति कालविसेसणं-दिता वा रातो10 वा सव्वदा । चेट्ठाऽवत्यंतरविसेसणत्थमिदं-सुत्ते वा जहाभणितनिद्दामोक्खत्यसुत्ते जागरमाणे वा सेसं कालं । परनिमित्तमाकुलं रहो वा तं विसेसिज्जति–एगतो वा एगत्तणं गतो परिसागतो वा परिसा-जणसमु'दतो तग्गतो वा । तस्सेव विसेसितस्स जं न करणिजं तदिदमुपदिस्सति-से पुढविं वा० । से इति वयणोवण्णासे । पुढवी सक्करादीविकप्पा । भित्ती णदी-पव्वतादितडी, ततो वा जं अवदलितं । सिला सवित्यारो पाहणविसेसो । लेलू मट्टियापिंडो । सरक्खो पंसू, तेण अरण्णपंसुणा सहगतं ससरक्खं, तं ससरक्खं वा 15 कार्य, काय इति सरीरं । वत्थं खोमिकादि । पुढविकातियजयणा एवमिति भण्णति-हत्थेण वा । हत्थो पाणी । पादो चरणो । अंगुली हत्थेगदेसो । सलागा कट्ठमेव घडितगं । अघडितगं कहूँ । कलिंचं तं चेव सण्हं । एतेहिं करणभूतेहिं पुढवियादीणि णाऽऽलिहेजा, णगारो पडिसेहगो, तेसिं आलिहणादि पडिसेहेति । ईसिं लिहणमालिहणं । विविहं लिहणं [विलिहणं]। घट्टणं संचालणं । भिंदणं भेदकरणं । सयं तावदेवं । णो वि अण्णं आलिहावेजा वा० एतं कारवणं । अण्णं पि आलिहंतं ण समणुजाणामीति अणुमोदणं 20 पडिसिद्धं । जावज्जीवाए जाव वोसिरामि पुज्वभणितं ॥१८॥ एसा पुढविकातियजतणा । आउक्कातियजतणापरूवणत्थं भण्णति५०. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पञ्चक्खातपावकम्मे दिता वा राँतो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से उदगं वा तोरसं वा हिमं वा महितं वा करगं वा हरतणुगं वा सुद्धोदगं वा 25 उदओल्लं वा कातं उदओल्लं वा वत्थं ससणिद्धं वा कातं ससणिद्धं वा वत्थं ण आमुसेज्जा ण सम्मुसेज्जा ण आपीलेज्जा ण निप्पीलेज्जा ण अक्खोडेजा ण पक्खोडेजा ण आतावेज्जा ण पतावेज्जा, अण्णं ण आमुसावेज्जा ण १ किलिंचेण खं १-२-३ ॥ २-३ न आलि खं ४ जे० ॥ ४ जाणेजा खं ३ शु० वृद्ध० हाटी० ॥ ५मणेणं वायाए कापणं खं १-२-३-४ जे. शु०॥ ६ "विरओ णाम अणेगपगारेण बारसविहे तवे रओ" इति वृद्ध० ॥ ७ दृश्यता पत्र ८६ टिप्पणी ॥ ८ ओसं वा अचू० बिना ॥ ९ तणुं वा ख १-३ ॥ १०-११ उदउल्लं खं २-३-४ जे० ॥ १२ संफुसेजा न आवीलेजान पवीलेजाण अक्खो अचू० विना ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy