SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ज्जुित्ति-चुण्णिसंजुयं [चउत्थं छज्जीवणियज्झयणं सतं रातीभोयणं भुंजेमि णेवऽण्णेहिं रातीभोयणं मुंजावेमि रातीभोयणं भुजंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तम्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि। छठे भंते ! वते रातीभोयणातो वेरमणं ॥ १६ ॥ ४७. आहावरे छटे० तहेव । तं चउन्विहं-दव्यतो खेत्ततो कालतो भावतो । दव्वतो असणं वा ४ । ओदणादि असणं, मुदितापाणगाती पाणं, मोदगादी खादिम, पिप्पलिमादि सादिमं । खेत्ततो समयखेत्ते समतो-कालो सो जम्मि तं समतखेत्तं, तं पुण अड्डाइजा दीव-समुद्दा, एत्थ असणादिसंभवो । रातीभोयणपडिसेहो त्ति कालतो राती। भावतो तित्ते वा कडए वा एवमादि । एत्थ वि दव्व-भावचउभंगो दव्वतो 10रातीभोयणं णो भावतो जहा-उग्गमितो सूरितो अणत्यमितो व त्ति अरत्तदुट्ठो साधू मुंजेजा आगाढे वा कारणे १। भावतो णो दब्बतो अणहियासस्स अणुग्गते भोतव्वववसियस्स मेघादिव्यवहिते उद्विते भुंजंतस्स २। दव्वतो भावतो वि आउत्तिताएं रातिं भुजंतस्स ३ । चउत्थभंगो सुण्णो ४ ॥१६॥ ४८. इच्चेताणि पंच महव्वताणि रातीभोयणवेरमणछट्ठाणि अत्तहियट्ठताए उवसंपज्जित्ताणं विहरामि ॥ १७ ॥ 15 ४८. इतिसद्दो परिसंमत्तिविसतो । एताणीति अणंतरोववण्णिताण पच्चक्खीकरणं । पंचेति वित्थरस्स नियमे ववत्थावणं । महव्वताणीति भणितं । रातीभोयणवेरमणछट्ठाई रातीभोयणवेरमणं छठें जेसिं ताणि महत्वताणि मूलगुणा, तेसु पढिजति त्ति मूलगुणो पंच महब्बताणि, “रातीभोयणवेरमणछट्ठाणी"ति पाढेण सूतिजति उत्तरगुणो, एतं संदेहकारणमुपादाय चोदगो भणति-किं रातीभोयणं मूलगुण उत्तरगुणः ?, गुरवो भणंति-उत्तरगुण एवायं, तहावि सव्वमूलगुणरक्खाहेतु त्ति मूलगुणसंभूतं पढिजति । रातीभोयणवेरमणछट्ठाणि य 20 पढिजंति महब्वताणि । अत्तहियट्ठताए अप्पणो हितं जो धम्मो मंगलमिति भणितो तदहें उवसंपजित्ताणं विहरामि "समानकर्तृकयोः पूर्वकाले" [पाणि० ३।४।२१] इति 'उपसंपद्य विहरामि' महव्यताणि पडिवजंतस्स वयणं, गणहराणं वा सूत्रीकरेंताणं ॥ १७ ॥ समारोपितमहन्वतस्स तेसिं पडिवालणट्ठा जयणा भण्णति---- ४९. से भिक्खू वा भिक्षुणी वा संजत-विरत-पडिहत-पच्चक्रवातपावकम्मे दिता वा राँतो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से पुढविं 28 वा भित्तिं वा सिलं वा लेलुं वा ससरक्खं वा कायं ससरक्वं वा वत्थं हत्थेण वा १भंते! वए उवट्टिओ मि सव्वाओ राईभी अचू : विना। वए स्थाने महब्बए खं ३॥ २ मृदीका द्राक्षा ॥ ३०॥ ठाति मूलादर्श ॥ ४ एतत्सूत्रानन्तरं जे. आदर्श पंच महब्वया सम्मत्ता इति, ख १ आदर्श न महव्वयाणि समत्ताणि इति च पुष्पिका वर्तते ॥५ समिति" मूलादर्श ॥६“छट्टे भंते! वए उवट्रिओ मि सवाओ राइभोयणाओ वेरमणं । एत्य सीमो आहपंच महब्वयाणि जिगपवयणे पसिद्धाणि, तो किमेयं राईभोयणं महबएम वणिजमाणेम भणिय ? ति। आयरिओ आह-पुरिम-पच्छिमगाण जिणवराणं काले पुरिसविसेसं पप्प पट्टवियं, तत्थ पुरिमजिणकाले पुरिमा उजु-जडा, पच्छिमजिणकाले पुरिसा वंक-जडा, अतो निमित्तं महव्वयाग उरि ठवियं, जेण तं महव्वयमित्र मन्नता ण पिल्लेहिति; मज्झिमगाणं पुण एवं उत्तरगुणेसु कहियं, किं कारण ! जेण ते उजु-पण्णत्तणेण मुहं चेत्र परिहरंति।" इति वृद्धविवरणे ॥ ७ राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढवि खं १.२-३-४ जे. शु० हाटी। वृद्धविवरणे तु अगस्त्यसिंहमान्य एव पाठोऽम्ति ॥ ८ हत्थेण वा पापण वा कटेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा सलागहत्थेण वा न आलि सं १-२.३.४ जे० शु. हाटी । वृद्धविवरणे तु अगस्त्यचूर्णिसम एव कमो वर्तते । केवलं तत्र सलागहत्थेण वा इति पदं व्याख्यातं वर्तते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy