SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सुत्ताणि ३५-३९ णिज्जुत्तिगा० १४०-४१] दसकालियसुत्तं । किंची सकायसत्थं० गाहा। किंचि दव्वं सकायसत्थं, किंचि परकायसत्थं, किंचि उभयसत्थं ति । सकायसत्थं किण्हमत्तिया णीलाए सत्थं, णीला विकण्हाए, एवं च पंच वण्णा परोप्परस्स सत्थं । जहा य वण्णा एवं गंध-रस-फासा वि । परकायसत्थं पुढविकातो आउक्कायस्स, आऊ वि पुढवीए, एवं सव्वे वि परोप्परं सत्यं भवंति । उभयसत्थं जाहे किण्हमत्तियाए कलुसियमुदगं ताहे सा किण्हमत्तिया तस्स उदगस्स पंडुमत्तियाए त दोण्ह वि सत्थं जाव परिणता । ण य गोब्बराति परिणामगं दीसति, तत्थ केवलिपच्चक्खो भावो त्ति परिहरणमेव ।। एवं विसेस पाऊण जयंता अहिंसगा एव ॥ २७ ॥ १४१॥ चोदगो पञ्चक्खमेवावलंबिऊण भणति-अजीवा पुढवी, उस्सास-निस्सास-गमणातिविरहितत्वात् , घड इव । आयरिया उत्तरं भणंति च-से तवायं हेतू सव्वभिचारो, लोगपसिद्धा अंडगादयो जीवा, तेसिमुस्सासादीणि नस्थि, अथ च जीवा इति लोकपडिवत्ती । अह लोके पसिद्धा वि तव ण जीवा एवं उम्मत्तवयणमिव वयणमप्पमाणं तव । अह पुण मतिरियं ते-उत्तरकालमंडगादिसु गमणादिसंभव इति असममुत्तरं । एत्थ पञ्चवत्थाणमायरिया आणति-10 अपरिफंदणहेतौ अंडगापरिफंदणेण समीकते भवता विसेसो दरिसिजति 'उत्तरकालचेट्ठा' एवं तव णिग्गहत्थाणं । उक्तं च-"अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्" [न्यायसू० ५।२६] तं च निग्गहत्थाणं । अह मण्णसि-सुहमुस्सासादि अंडगादिसु। पढममम्हं पक्खो सिद्धो, जतो भगवता परमगरुणा भणितं-"पढविक्काइया वेमाताए याऽऽणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा [प्रज्ञा० पद ७ सूत्र १४६ पत्र २१९-१] ॥४॥ ३६. आउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥ ५॥15 ३७. तेउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥ ६॥ ३८. वाउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥७॥ ३६-३८. आउ चित्तमंत । एवं सव्वे आलावगा अत्थविभासा य तेउ-वाऊण वि । वाऊ (१) सत्यपरिणते त्रपु-सीस-लोहादीणि ॥५॥६॥७॥ ३९. वणस्सति चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं । तं जहा-अग्गबीता मूलबीया पोरबीया खंधबीया बीयरुहा सम्मुच्छिमा तणलता वणस्सतिकातिया सबीया, वेणस्सती चित्तमंत अक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥८॥ ३९. वणस्सति चित्तमंतमक्खाता । जेसिं कोरेंटेंगादीणं अग्गाणि रुप्पंति ते अग्गवीता। कंदलिकंदादी मूलबीया। इक्खुमादी पोरबीया। णिहूमादी खंधबीया । सालिमादी बीयरहा । पउमिणिमादी 25 उदग-पुढविसिणेहसम्मुच्छणा सम्मुच्छिमा। तणलतावयण तब्भेदपरूवणं । वणस्सतिकातिय ति पत्तेयसाधारण-बादर-सुहुमसव्वलोयपरियावण्णवणस्सतिप्पगारा भणिता । अंते दीवगमिदं-वणस्सतिभेदपरूवणेण सेसभेदपरूवणं-"पुढवी य सक्करा वालुगा य०"[ भाचा० नि० गा० ७३ ] एवमादि पुढविभेदा, आउभेदा "ओस्सुदय." ("सुद्धोदए") [भाचा० नि० गा० १०८ ] एवमादि, तेउभेदा "इंगाल" [माचा०नि० गा० ..] मादि, वातस्स "उक्कलिया" [ भाचा० नि० गा० १६६ ] आदि । सबीया इति बीयावसाणा देस वणस्सतिभेदा संगहतो दरिसिता 150 चोदगो भणति-अग्गबीयादिसु सच्चित्तं रोवितं तहाजातीएण सरीरेण वडइ ति तेण देहसंभवो, बीजं पुण 20 १ तव णाजीवा मूलादर्शे ॥ २ वणस्सती इति पदं अगस्त्यचूर्णावेव दृश्यते॥ ३ दश भेदास्त्विमे-“मूले १ कंदे २ बंधे ३ तया ४ य साले ५ तह प्पवाले ६ य । पत्ते ७ पुप्फे ८ य फले ९ बीए १० दसमे य नायव्वे ॥ १॥” इति [ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy