________________
जिणदासगणिमहत्तरविरड्याए चुण्णीर संजुयं [सु० २८-२९ गा. ५२ सव्वाई रूविदव्वाई जाणइ पासइ १। खेत्तओ णं ओहिणाणी जहण्णेणं अंगुलस्स असंखेज्जतिभागं जाणइ पासइ, उक्कोसेणं असंखेज्जाइं अलोए लोयमेत्ताई खंडाई जाणइ पासइ २। कालओ णं ओहिणाणी जहण्णेणं आवलियाए असंखेज्जतिभागं
जाणइ पासइ, उक्कोसेणं असंखेज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अतीतं च अणागतं 5 च कालं जाणइ पासइ ३। भावओ णं ओहिणाणी जहण्णेणं अणंते भावे जाणइ पासइ, उक्कोसेण वि अणते भावे जाणइ पासइ, सव्वभावाणमणंतर्भागं जाणइ पासइ ४ ।
२७. वित्थरेण खयोवसमविसेसतो असंखेजविधमोधिण्णाणं, ओधिमादिगतिपज्जवसाणं वा चतुइसविधवित्थरो, ते पड़च्च इमं चतुविहं समासतो भण्णति दव्यादि । दबो ओधिण्णाणी जहण्णेणं तेयाभासंतरे अणंते
दवे उवलभति, उक्कोसतो सबरूविदन्वाइं । जाणई त्ति नाणं, तं च जं विसेसग्गाहगं तं जाणं, सागारमित्यर्थः । 10 पासति त्ति दंसणं, तं च जं सामण्णग्गाहगं तं दंसणं, अणागारमित्यर्थः । खेत्त-कालतो य सुत्तसिद्धं । भावतो
ओधिण्णाणी जहण्णेणं अणंते भावे उवलभति, उक्कोसतो वि अणंते, जहण्णपदातो उक्कोसपदं अणंतगुणं । उक्कोसपदे वि जे भावा ते सव्वभावाण अणंतभागे वर्टेति ॥ २८. ओही भवपञ्चतिओ, गुणपञ्चतिओं य वैण्णिओ एसो ।
तैस्स य बहू वियप्पा, दव्वे खेत्ते य काले यं ।। ५२ ॥ 15 से तं ओहिणाणं ।
२८. ओधी भव० गाधा। दबतो बहू विगप्पा परमाणुमादिदव्वविसेसातो । खेत्ततो वि अंगुलअसंखेयभागविकप्पादिया । कालतो वि आरलियअसंखेज्जभागादिया । भावतो वि वण्णपज्जवादिया ॥५२॥
मणपज्जवनाणमिदाणि । तस्स सरूवं वण्णितमादीए [पत्रम् १३]। इदाणि सामी विसेसिज्जइ पुच्छुत्तरेहि
२९. [१] से किं तं मणपज्जवणाणं ? मणपज्जवणाणे गं भंते ! किं मर्गुस्साणं 20 उप्पंज्जइ अमणुस्साणं ? गोयमा ! मणुस्साणं, णो अमणुस्साणं। [२] जइ मणु
स्साणं किं सम्मुच्छिममणुस्साणं गन्भवतियमणुस्साणं ? गोयमा ! णो सम्मुच्छिममणुस्साणं, गब्भवतियमणुस्साणं। [३] जइ गम्भवकंतियमणुस्साणं किं कैम्मभूम
१लोयप्पमाणमेत्ताई खं० सं० विना ।। २ ओसप्पिणीओ उस्सप्पिणीओ खं० सं०॥ ३ सेणं पि अणंते ख० ॥ ४ 'भागो खं० । चूर्णिकृतां हरिभद्रपादानां चायमेव पाठः सम्मतः ।। ५ " ओही खेत्त परिमाणे." इत्याद्यावश्यकनियुक्ति२७-२८गाथायुगलोक्तानि चतुर्दश द्वाराण्यत्रावबोद्धव्यानि ॥ ६ वणिओ दुम्विहो इति वृत्तिकृद्भया निर्दिष्टः पाठमेदः॥ ७ तस्सेय सं०॥ ८ द्वापञ्चाशत्तमगाथानन्तरं सर्वेधपि सूत्रादर्शषु हरिभद्ररिपाद-मलयगिरिचरणव्याख्याता एका गाथाऽधिका उपलभ्यते
रतिय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति । पासंति सव्वओ खलु सेसा देसेण पासंति ॥ ९सम्म ओहि खे० ॥ १० णाणपश्चक्खं मु० ॥ ११ पुव्वसुत्तेहिं आ० ॥ १२ °णाणं भंते ! जे. मो० ॥ १३ मणसाणं सं. । एक्मग्रेऽपि अस्मिन् सूत्र (२९) सर्वत्र बेयम् ॥ १४ उप्पजह इति खं० सं० नास्ति ॥ १५ कम्मभूमि मो. मु० । एवमग्रेऽपि सर्वत्र अस्मिन् सूत्रे (२९) नेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org