SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 5 वड्ढमाणयाइ ओहिणाणं तन्भेया य] सिरिदेववायगविरइयं णंदीयुत्तं । १९ २४. से किं तं हायमाणयं ओहिणाणं ? हायमाणयं ओहिणाणं अप्पसत्थेहि अज्झवसायट्ठाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरितस्स सव्वओ समंता ओही परिहायति । से तं हायमाणयं ओहिणाणं । २४. हाणि त्ति-हस्समाणं, पुलावत्थातो अधोऽधो इम्समागं । तं च वड्ढमाणविपकवतो भाणितव्वं । अप्पसत्यलेस्सोवरंजितं चित्तं अणेगामुभत्थचिंतणपरं चित्तं संकिलिष्टुं भष्णति ।। २५. से किं तं पडिवाति ओहिणाणं ? पडिवाति ओहिणाणं जण्णं जहण्णेणं अंगुलस्स असंखेजतिभागंवा संखेज्जतिभागं वा वालग्गं वा वालग्गपुंहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूयं वा जूयपुहत्तं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहत्तं वा वियत्थिं वा वियस्थिपुहत्तं वा स्यणि वा स्यणिपुहत्तं वा कुच्छि वा कुच्छिपुहत्तं वा धणुयं वा धणुयपुहत्तं वा गाउयं वा गाउयपुहत्तं वा जोयणं वा जोयणपुहत्तं वा जोयणसयं वा जोयणसय- 10 पुहत्तं वा जोयणसहस्सं व. गोयणसहस्सपुहत्तं वा जोयंणसतसहस्सं वा जोयणसतसहस्सपुहत्तं वा जोयणकोडिं वा जोयणकोडिपहत्तं वा जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहतं वा उकोसेण लोगं वा पासित्ता णं पडिवएज्जा । से तं पडिवाति ओहिणाणं । २५. उप्पण्णोहिनाणस्स पुणो पातो त्ति पडिवाती, नाशेत्यर्थः । तं च खेत्तविसेसोवलंभेणं भण्णति । ते य इमे-असंखेयंगुलभागादिया । दुप्पभिति जाव णव त्ति अंगुलपुढत्तं भष्णति । दो हत्था कुच्छी। पडिवातिणो 15 जाव उक्कोसो लोगमेत्तै एव ।। २६. से किं तं अपडिवाति ओहिणाणं ? अपडिवाति ओहिणाणं जेणं अलोगस्स एगमवि आगासपैदेसं पासेज्जा तेण परं अपडिवाति ओहिणाणं । से तं अपडिवाति ओहिणाणं । ____ २६. अपडिवाति त्ति, सो वि क्खेत्तविसेसोवलंभातो चेद णज्जति, अतो भण्णति अलोगस्स एगमवि त्ति । 20 'वि' पदत्यसंभावणे, किमुत दुपदेसादिउपलंभे ? इत्यर्थः । [जे० १९४ प्र० ॥ २७. तं समासओ चउन्विहं पण्णत्तं, तं जहा-दबओ खेतओ कालओ भावओ। तत्थ दवओ णं ओहिणाणी जहण्णेणं अणंताणि रूविदव्वाइं जाणइ पासइ, उक्कोसेणं १ अप्पसत्येसु अज्झवसायट्ठाणेसुं सं० ॥ २ ओही हायति खं० सं० जे० मो० ॥ ३ गासुतत्थ जे० ॥ ४-५ 'जयभा जे• मु० ॥ ६ पुहुत्त पुहत्त पहुत्त शब्दाः सर्वास्वपि सूत्रप्रतिषु क्रमपरिहारेण आवृत्त्या दृश्यन्ते ॥ ७ विहत्थि वा विहस्थि मो० मु० ॥ ८ धणुं वा घणु जे० मो० मु० ॥ ९ जोयणलक्खं वा जोयणलक्खपुहत्तं जे. मो. मु. ॥ १० →- एतचिह्नमध्यगतः पाठः खं.. नास्ति ॥ ११ मेत्तर वा आ० दा० ॥ १२ सं० विनाऽन्यत्र-पदेसं पासति तेण खं० शु० । पदेसं जाणह पासइ तेण जे० डे. ल. मो० ॥ १३ अविपदत्थो संभा आ• दा० ॥ १४ तत्थ इति खं. सं. ल. शु० नास्ति ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy