SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सुयणाणलाभ-सवण-वक्याणविहिमाइ] सिरिदेववायगविरइयं गंदीसुत्त । सुत्तत्थो खलु पढमो, बीओ णिज्जुत्तिमीसिओ भणिओ। तइओ य णिखसेसो, एस विही होइ अगुओगे ॥ ८५॥ [आव० नि० गा० २१-२४ ] से तं अंगपविट्ठ । से तं सुयणाणं । से नं परोक्खणाणं । ॥से नं णंदी सम्मत्ता ॥ ११८. अक्वर० गाहा । एसा चोइसविहमुतभावपरूवणा कता ॥ ८१॥ एत्थं आयारादिगणधरागमपणीतस्स पत्तेगबुद्धभासितस्स वा तहाकालाणुभावतो बल-बुद्धि-मेधा-ऽऽयुहाणिं जाणिऊण जे य मुतभावा आयरिएहि निज्जूढा तेसु गहणविही दंसिज्जइ आगम० गाहा ।।८२॥ इमे ते अट्ठ बुद्धिगुणासुस्सूसति० गाहा ॥८३॥ विणेतस्स अत्थसवणे इमा विहीमूयं हुंकार० गाहा ॥८४॥ गुरुणो अणुयोगकहणे इमा विहीसुत्तत्थो खलु० गाहा ॥८५|| जंण भणितमृणं वा अतिरित्तं वा वि अहव विवरीतं । तं सम्मऽणुयोगधरा कहेंतु कातुं मम खंतिं ॥१॥ णि रेगमत्तण हसदा जि या पमपतिसंखगजट्रिताकला। कमद्विता धीमतचिंतियक्खरा, फुडं कहेयंतऽभिधाण कत्तुणो ॥ छ । शंकराज्ञो पंचसु वर्षशतेषु व्यतिक्रांतेषु अष्टनवतेषु नंद्यध्ययनचूर्णी समाप्ता इति ॥छ॥ छ । ग्रन्थानम् १५००।। १'गणधरपणीतस्स आ• दा० ॥ २ णिरेणगामेत्तमहासहाजिता पस्यती संखजगहिता अ॥ ३ सकराजतो पंचसु वर्षशतेषु नन्धध्ययन आ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy