SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ महानिसीह - सुय खंध अ.५ गोमा ! जेणं केई कहिंचि कयाई पमायदोसओ असई कोहेण वा, माणेण वा, मायाए वा, लोभेए वा, रागेण वा, दोसण वा, भए ण वा, हासेण वा, मोहेण वा, अण्णण- दोसेण वा, पवयणस्स णं अण्णयरे द्वाणे वइमित्तेणं पि अणायारं असमायारी परूवेमाणे वा, अणुमण्णेमाणे वा, पवयणमासाएज्जा से णं बोहिं प पावे, किमंग आयरियपयलंभं ? 'से भयवं ! किं अभव्वे मिच्छादिट्ठी आयरिए भवेज्जा' ? गोयमा भवेज्जा । एत्थं च णं इंगालमद्दगाई नेए । 'से भयवं ! किं मिच्छादिट्ठी निक्खमेज्जा' ? गोयमा ! निक्खमेज्जा । ८८ से भयवं ! कयरेण लिंगेणं से णं वियाणेज्जा जहा णं धुवमेस मिच्छादिट्ठी ? । 'गोयमा ! जे णं कय-सामाइए सव्व-संग-विमुत्ते भवित्ताणं अफासु- पाणगं परिभुंजेज्जा, जेणं अणगार-धम्मं पडिवज्जित्ताणमसई सोइरियं वा, पुरोइरियं वा, तेउकायं सेवेज्ज वा, सेवावेज्ज वा, तेउकायं सेविज्जमाणं अण्णेसिं समणुजाणेज्ज वा तहा नवहं बंभर-गुत्तीणं जे केई साहू वा, साहूणी वा, एक्कमवि खंडेज्ज वा, विराहेज्ज वा, खंडिज्जमाणं वा, विराहिज्जमाणं वा, बंभचेर - गुत्ती परेसिं समणुजाणेज्जा वा, मणेण वा, वायाए वा, कारण वा, से मिच्छाद्दिट्ठि, न केवलं मिच्छादिट्ठी, अभिग्गहियमिच्छादिट्ठी वियाणेज्जा । [२९] भवं ! जेणं ई आयरिए, इ वा मयहरए, इ वा असई कहिंचि कयाई तहाविहं संविहाणगमासज्ज इमो निग्गंथं पवयणमण्णहा पण्णवेज्जा, से णं किं पावेज्जा ? गोयमा ! जं सावज्जायरिएणं पावियं 1 से भयवं ! करे णं से सावज्जयरिए किं वा तेणं पावियं ? ति । गोयमा ! णं इओ य उस भादि-तित्थंकर-चउवीसिगाए अणंतेणं कालेणं जा अतीता अण्णा चउवीसिगा तीए जारिसो अहयं तारिसो चेव सत्त- रयणी - पमाणेणं जगच्छेरय भूयो देविंद - विंदवंदिओ पवर- वर धम्मसिरी नाम चरम - धम्मतित्थंकरो' अर्हसि । तस्से य-तित्थे सत्त अच्छेरगे पभूए । अहण्णया परिनिव्वुडस्स णं तस्स तित्थंकरस्स कालक्कमेणं असंजयाणं सक्कार-कारवणे णाम अच्छेरगे वहिउमारद्धे । तत्थ णं लोगाणुवत्तीए मिच्छत्त-वइयं' असंजय-पूयाणुरयं बहु-ण-समूहं ति वियाणिऊण तेणं कालेणं तेणं समएणं अमुणिय-समय- सब्भावेहिं ति गारव - मइरा - मोहिएहिं नाम- मेत्त-आयरियमयहरेहिं सड्ढाईणं सयासाओ दविण जायं पडिग्गहिय - थंभ - सहस्सूसिए सक-सके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत - पंत - लक्खणाहमाहमेहिं आसईए ते चेव चेइयालगे मासीय गोविऊणं च बल-वीरिय-पुरिसक्कार- परक्कमे संते बले संते वीरिए संते पुरिसक्कार - परक्कमे चइऊण उपाभिग अणियय-विहारं णीयावासमासइत्ता णं सिढिलीहोऊणं संजमाइसुट्ठिए पच्छा परिचिच्चानं इहलोग - परलोगावायं अंगीकाऊण य सुदीह-संसारं तेसुं चैव मढ - देवलेसुं अच्चत्थं गढिरे मुच्छिरे ममी काराहंकारेहि णं अभिभूए सयमेव विचित्तमल्ल - दामाईहि णं देवच्चणं काउमब्भुज्जए, जं पुण समय-सारं परं इमं सव्वण्णु वयणं तं दूर- सुदूरयरेणं उज्झियंति, तं जहा - 'सव्वे जीवा, सव्वे पाणा, सञ्वे भूया, सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा, ण परियावेयव्वा, ण परिघेतव्वा, ण विराहेयव्वा, ण किलामेयव्वा, ण उद्दवेयव्वा जे केई सुहुमा जे केई बायरा जे केई तसा, जे केई थावरा, जे केई पज्जत्ता, जे केई अपज्जत्ता जे केइ एगेंदिया, जे केइ बेंइदिया, जेई तेइंदिया, जे केई चउरिदिया जे केई पंचेंदिया तिविहं तिविहेणं मणेणं वायाए काएणं, जं पुण गोयमा ! मेहुणं तं एतेणं ३, णिच्छयओ ३, बाढं ३ तहा आउ - तेउ-समारंभं च सव्वहा सव्वपयारेहिणं सययं विवज्जेज्जा णीति । स मे धुवे सासए णीरए समेच्च लोगं खेयण्णूहिं पवेइयं ति || छ । भवं ! जेणं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं किमालावेज्जा ? गोयमा ! जे णं केई साहू वा साहूणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं अजये इवा, असंजएइ वा, १ णं नाम धम्मतित्थंकरो ला. 'तस्स नाम चरमतित्थकरो ला. । २ वइयरं अ ला. । मिच्छुत्तोवहयं सा. । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy