SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ महानिसीह - सुखंध ८७ माणाणं अण्णेसिं च आसन्न - पुरेक्खडाणं ' अणंताणं सुगहिय-नाम- धेज्जाणं महायसाणं महासत्ताणं महाणुभागाणं तिहुयक्क- तिलयाणं तेलोक्क- नाहाणं जगपवराणं - जगेक्क- बंधूणं जग-गुरूणं सव्वण्णूणं सव्व-दरिसीणं पवर-वर-धम्म-तित्थंकराणं अरहंताणं भगवंताणं भूयभव्व-भविस्साईयाणागय- वट्टमाण- निखिलासेस-कसिणसगुण- सपज्जय सव्ववत्थुविदियसब्भावाणं असहाए पवरे एक्कमेक्कमग्गे से णं सुत्तत्ताए अत्थत्ताए गंथत्ताए तेसिं पि णं जहट्ठिए चेव पण्णवणिज्जे, जहट्ठिए चेवाणुट्ठणिज्जे, जहट्ठिए चेव भासणिज्जे, जहट्ठिए चेव वायणिज्जे, जहट्ठिए चेव परूवणिज्जे, जहट्ठिए चैव वायरणिज्जे जहट्ठिए चैव कहणिज्जे । से णं इमे दुवालसँगे गणिपिडगे तेसिं पि णं देविविंद-वंदाणं निखिल - जग - विदिय-सदव्व सपज्जव - गइ - आगइ -हास - वुड्डि-जीवाइ तत्त- जाव' वत्थु -सहावाणं अलंघणिज्जे, अणाइक्कमणिज्जे अणासायणिज्जे अणुमोयणिज्जे । णं [२६] तहा चेव इमे दुवालसंगे सुयणाणे सव्व जग जीव पाण- भूय-सत्ताणं एगंतेणं हिए सुहे खेमे नीसेसिए आणुगामिए पारगामिए पत्थे महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए मोक्खयाए संसारुत्तारणाए ति कट्टु उवसंपज्जित्ताणं विहरिंसु किमुत-मण्णेसिं ? ति ता गोयमा ! जेणं केइ अमुणिय-समय- सब्भावे इ वा विइय-समय- सारे इ वा, विहिए, इ वा, अविहीए इ वा गच्छाहिवई वा, आरिए इवा, अंतो विसुद्ध - परिणामे वि, होत्था गच्छायारं मंडलि- धम्मा छत्तीसइविह आयारादि जाव णं अण्णरस' वा आवस्सगाइ करणिज्जस्स णं पवयण - सारस्स असती चुक्केज्ज, वा खलेज्ज वा, ते णं इमे दुवालसंगे सुयनाणे अन्नहा पयरेज्जा जेणं इमे दुवालसंग - सुय-नाण- निबद्धंतरोवगयं एक्क पयक्खरमवि अण्णहा पयरे से णं उम्मग्गे पयंसेज्जा । जेणं उम्मग्गे पयंसे' से णं अणाराहगे भवेज्जा । ता एएणं अट्ठेणं एवं वुच्चइ I जहा णं गोयमा ! एगंतेणं अणाराहगे || छा|| [२७] 'से भयवं ! अत्थि केई जेणमिणमो परम गुरूणं पी अलंघणिज्जं परमसरण्णं फुडं पयडं पयड पयडं परम कल्लाणं कसिण-कम्मट्ठ-दुक्ख-निट्ठवणं फ्वयणं अइक्कमेज्ज वा, वइक्कमेज्ज वा लंघेज्जवा - खंडेज्ज वा, विराहेज्ज वा, आसाज्ज वा, से मनसा वा, वयसा वा, कायसा वा, जाव णं वयासी - गोयमा ! णं अणंतेणं कालेणं परिवत्तमाणेण ययं टम अच्छग्गे भविंस । तत्थ णं असंखेज्जे अभव्वे असंखेज्जे मिच्छादिट्ठि असंखेज्जे सासायणे दव्व-लिंगमासीय सढत्ताए' डंभेणं सक्करिज्जते 'एत्थए म्मिग' त्ति काऊणं बहवे अदिट्ठ-कल्लाणे जइणं पवयणमब्भुवगमंति । तमब्भुवगामिय रस- लोलत्ताए विसय- लोलत्ताए दुद्दत्तिंदिय-दोसेणं अणुदियहं गरुठिवं मग्गं निट्ठवंति, उम्मग्गं च उस्सप्पयंति । ते य सव्वे तेणं कालेणं इमं परम-गुरुणं पि अलंघणिज्जं पवयणं जावणं सायंति। 'से भयवं ! कयरे णं ते णं काले णं दस अच्छेरगे भविंसु ? । गोयमा ! णं इमे ते अनंतकाले १ णं दस अच्छेरगे भवंति, तं जहा तित्थयराणं उवसग्गे (१) ज्भ-संकामणे, (२) वामा तित्थयरे, (३) तित्थय '२ रस्स णं देसणाए अभव्व समुदाएण पारसा - बंधि - सविमाणाणं चंदाइच्चाणं तित्थयरसमवसरणे । (५) आगमणे वासुदेवाणं संखज्झीए, अण्णयरेणं वा राय - कउहेणं परोप्पर-मेलावगे, (६) इह तु भारहे खेत्ते हरिवंस - कुलुप्पत्ती ए (७) चमरुप्पाए, (८) एग समएणं अट्ठसय - सिद्धिगमणं, (९) असंजयाणं पूया - कारगे त्ति (१०) || छ [२८] भवं ! जेई कहिंचि कयाई पमाय - दोसाओ पवयणमासाएज्जा से णं किं आयरियं पयं पावेज्जा ? | Jain Education International १ पुरेकडा सा. सं । २ जाणए सा. जाणणं सु । ३ °याए कम्मक्खयाए ला. । ४ विही खं । ५ अण्णयरं वा ला. । ६ पयंसेज्जा से णं अणा जि. । ७ तेणं सं. । ८ वट्टमा खं । ९ सच्छंदत्ता । १० मग्गति ठवंति जे. । ११ अणंतेणं का खं । For Private Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy