SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ८६ महानिसीह-सुय-खंधं भ.५ अयज्ज-करणुज्जए भवेज्जा । से णं जेणं वा तेणं, वा सुएण वा, विण्णाणेण वा, गारविए भवेज्जा, से णं संजई-वग्गस्स चउत्थ-वय-खण्डण-सीले भवेज्जा, से णं बहुरूवे भवेज्जा। [२४] से भयवं! कयरेणं से-बहु-रुवे-वुच्चइ ? जेणं ओसण्ण-विहारीणं ओसण्णे, उज्जयविहारीणं उज्जय-विहारी, निद्धम्म-सबलाणं निद्धम्म-सबले बहुरूवी रंग-गए चारणे इव णडे खणेण, रामे खणेण, लक्खणे खणेण दसगीव-रावणे खणेणं टप्पर-कण्ण-दंतुर-जरा-जुण्ण-गत्ते पंडर-केस-बहु-पवंच भरिए विदूसगे, खणेणं तिरियं च जाती-वाणर-हणुमंत-केसरी । जहा णं एस गोयमा ! तहा णं से बहुरूवे । एवं गोयमा ! जे णं असई कयाई केई चक्क-खलिएणं पव्वावेज्जा. से गं दरद्धाण ववहिए करेज्जा. से णं सन्निहिए णो धरेज्जा. से णं आयरेणं नो आलवेज्जा, से णं भंडमत्तोवगरणेण आयरेणं नो पडिलाहावेज्जा, से णं तस्स गंथसत्थं नो उद्दिसेज्जा, से णं तस्स गंथ-सत्थं णो अणुजाणेज्जा, से णं तस्स सद्धिं गुज्झ-रहस्सं वा अगुज्झ-रहस्सं वाणो मंतेज्जा। एवं गोयमा! जे केई एय दोस-विप्पमुक्के, सेणं पव्वावेज्जा। तहा णं गोयमा! मिच्छ-देसुप्पण्णं अणारियं णो पव्वावेज्जा । एवं वेसा-सुयं नो पव्वावेज्जा । एवं गणिगं णो पव्वावेज्जा । एवं चक्खु-विगलं, एवं विगप्पिय-कर-चरणं, एवं छिण्ण-कण्ण-नासोटुं, एवं कुट्ठ-वाहीए गलमाण-सडहडंतं, एवं पंगु अयंगमं मूयं बहिरं, एवं अच्चुक्कड-कसायं, एवं बहु पासंड-संसटुं, एवं घण-राग-दोस-मोह-मिच्छत्त-मल-खवलियं एवं उज्झिय उत्तयं, एवं पोराण निक्खुडं, एवं जिणालगाई बहु देव-बलीकरण-भोइयं चक्कयरं । एवं णड-णट्ट-छत्त-चारणं, एवं सुयजडं चरण-करण-जडं जड्डकायं णो पव्वावेज्जा । एवं तु जाव णं नाम-हीणं, थाम-हीणं, कुल-हीणं, जाइ-हीणं, बुद्धि-हीणं, पण्णा-हीणं, गामउड-मयहरं वा गामउड-मयहरसुयं वा, अण्णयरं वा, निंदियाहम -हिण-जाइयं, वा-अविण्णाय कुल-सहावं वा गोयमा ! सव्वहा णो दिक्खे णो पव्वावेज्जा। ___ एएसिं तु पयाणं अण्णयर-पए खलेज्जा जो सहसा-देसूण-पुव्वकोडी-तवेण गोयमा ! सुज्झेज्ज (१२८) वा ण वा वि। एवं गच्छववत्थं तह त्ति पालेत्तु तहेव जं जहा भणियं । रय-मल-किलेस-मुक्के गोयम ! मोक्खं गएऽ गंतं ॥१२५।। गच्छंति गमिस्संति य ससुरासुर-जग-नमंसिए वीरे। भुयणेक्क-पायड-जसे जह भणिय-गुणट्ठिए गणिणो ॥१२६।। [२५] ‘से भयवं ! जे णं केइ अमुणिय-समय-सब्भावे होत्था विहिए, इ वा अविहिए, इ वा कस्स य गच्छायारस्स य मंडलि-धम्मस्स वा छत्तीसइविहस्स णं सप्पभेय-नाण-दसण-चरित्त-तव-वीरियायारस्स वा, मणसा वा, वायाए वा, कहिं चि अण्णयरे ठाणे केई गच्छाहिवई आयरिए, इ वा अंतो विसुद्ध, परिणामे वि होत्था-णं असई चुक्केज्ज वा, खलेज्ज वा, परूवेमाणे वा अणुट्टेमाणे वा, से णं आराहगे उयाहु अणाराहगे' ? गोयमा! अणाराहगे। __'से भयवं ! केणं अट्टेणं एवं वुच्चइ ! जहा णं गोयमा अणाराहगे' ? गोयमा ! णं इमे दुवालसंगे सुय-नाणे अणप्पवसिए अणाइ-निहणे सब्भूयत्थ-पसाहगे अणाइ-संसिद्धे से णं देविंद-वंद-वंदाणं-अतुल-बलवीरिएसरिय-सत्त-परक्कम-महापुरिसायार-कंति-दित्ति-लावण्ण-रूव-सोहग्गाइ-सयल कला-कलावविच्छड्ड मंडियाणं अणंत-णाणीणं सयं संबुद्धाणं जिण-वराणं अणाइसिद्धाणं अणंताणं वट्टमाण-समय-सिज्झ १ नट्टे ला. । २ टप्परयन्न खं, टप्पयत्तं ला. । ३ दूरट्ठाणववहिए ला, दूरट्ठाणववहरिए सं. । ४ गरणेणं नो पडिलेहा ख. । ५ आयारेणं ला, आयरिएणं टि ला. । ६ मेच्छदे सं. खं. । ७ निंदिया ण महीण जे. । ८ वा कारण वा खं. । ९ अनंते सु. खं, अनंतो सं ला. । १० सयक सं. । ११ सयंबु जे.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy