SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं ‘से भयवं ! के णं से विरुद्ध के वा णं अविरुद्धे' ? गोयमा ! जे जेसुं देसेसुं दुगुंछणिज्जे, जे जेसुं देसेसुं दुगुछिए, जे जेसुं देसेसुं पडिकुटे से णं तेसुं देसेसुं विरुद्धे । जे य णं जेसु देसेसु णो दुगुंछणिज्जे, जे य णं जेसुं देसेसुं णो दुगुंछिए, जे य णं जेसुं देसेसुं णो पडिकुटे, से णं तेसुं देसेसुं नो विरुद्धे । तत्थ गोयमा! जे णं जेसुं जेसुं देसेसुं विरुद्ध से णं नो पव्वावए। जे णं जेसुं जेसुं देसेसुं णो विरुद्ध से णं पव्वावए। - [२२] _ 'से भयवं ! के कत्थ देसे विरुद्ध के वा णो विरुद्धे ? गोयमा ! जे णं केई पुरिसे इ वा, इथिए इ वा रागेण वा, दोसेण वा, अणुसएण वा, कोहेण वा, लोभेण वा, अवराहेण वा, अणवराहेण वा, समणं वा, माहणं वा, मायरं वा, पियरं वा, भायरं वा, भइणिं वा, भाइणेयं; सुयं, वा सुयसुर्य, वा धूयं, वा णत्तुयं, वा सुण्हं, वा जामाउयं, वा दाइयं, वा गोत्तियं, वा सजाइयं, वा विजाइयं, वा सयणं, वा असयणं, वा संबंधियं, वा असंबंधियं, वा सणाहं, वा असणाहं, वा इड्डिमंतं, वा अणिडिमंतं, वा सएसियं, वा विएसियं, वा आरियं, वा आणारियं, वा हणेज्ज, वा हणावेज्ज, वा उद्दवेज्ज, वा उद्दवावेज्ज, वा से णं परियाए अओगे, से णं पावे से णं निंदिए से णं गरहिए से णं दुगुछिए से णं पडिकुटे से णं पडिसेहिए से णं आवई सेणं विग्घे सेणं अयसे सेणं अकित्ती सेणं उम्मग्गे. सेणं आणायारे। एवं रायदट्टे एवं तेणे एवं पर-जवइ-पसत्ते एवं अण्णयरे इ वा केई वसणाभिभूए एवं अयसकिलिडे एवं छुहाणडिए एवं रिणोवढुए अविण्णाय-जाइ-कुल-सील सहावे एवं बहु-वाहि-वेयणा-परिगय-सरीरे एवं रस-लोलुए एवं बहु-निद्दे एवं इतिहास-खेड्डु-कंदप्प-णाह-वाय चच्चरि-सीले एवं बहु-कोऊहले एवं बहु-पोसवग्गे जाव णं मिच्छद्दिट्ठि-पडिणीय-कुलुप्पण्णे इ वा । से गं गोयमा ! जे केई आयरिए इ वा, मयहरए इ वा, गीयत्थे इ वा, अगीयत्थे इ वा, आयरिय-गुण-कलिए इ वा, मयहर-गुण कलिए इ वा, भविस्सायरिए इ वा, भविस्स-मयहरए इ वा, लोभेण वा' गारवेण वा दोण्हं गाउय-सयाणंअब्भंतरं पव्वावेज्जा, से णं गोयमा ! वइक्कमिय-मेरे, से णं पवयण-वोच्छित्तिकारए, से णं तित्थ-वोच्छित्तिकारए, से णं संघ-वोच्छित्ति कारए । से णं वसणाभिभूए से णं अदिट्ठ-परलोग-पच्चवाए गं अणायार-पवित्ते से णं अकज्जयारी से णं पावे से णं पाव-पावे से णं महा-पाव-पावे से णं गोयमा! अभिग्गहिय-चंड-रुद्द-कूर-मिच्छद्दिट्ठी। _ 'से भयवं ! के णं अटेणं एवं वुच्चई' ? । गोयमा !आयारे मोक्ख-मग्गे, णो णं अणायारे मोक्खमग्गे। एएणं अटेणं एवं वुच्चइ। [२३] ‘से भयवं ! कयरे से णं आयारे, कयरे वा से णं अणायारे' ? । गोयमा ! आयारे आणा अणायारे णं तप्पडिवखे । तत्थ जे णं आणा-पडिवक्खे से ण एगंते सव्व पयारेहिं णं सव्वहा वज्जणिज्जे । जे य णं णो आणा-पडिवखे से णं एगते णं सव्व-पयारेहिं णं सव्वहा आयरणिज्जे । तहा णं गोयमा ! जं जाणेज्जा जहा णं एस णं सामण्णं विराहेज्जा । से णं सव्वहा विवज्जेज्जा । 'से भयवं ! केह परिक्खा ? गोयमा! जे केइ पुरिसे इवा, इत्थियाओ वा, सामण्णं पडिवज्जिउ-कामे कंपेज्ज वा, थरहरेज्ज वा, निसीएज्ज वा. छडि वा. पकरेज्ज वा. सगेण वा. परगेण वा, आसंतिए इवा, संतिए इ वा तदहत्तं गच्छेज्ज वा, अवलोइज्ज वा, पलोएज्ज वा वेसग्गहणे ढोइज्जमाणे कोई उप्पाए इ वा असुहे दोन्निमित्ते इ वा भवेज्जा, से णं गीयत्थे गणी अण्णयरे इ वा मयहरादी महया नेउण्णेणं निरूवेज्जा । जस्स णं एयाइं परतक्केज्जा से णं णो पव्वावेज्जा, से णं गुरु-पडिणीए भवेज्जा, से णं निद्धम्म-सबले भवेज्जा, से णं सव्वहा सव्व-पयारेसु णं केवलं एगंतेणं १ लोभेण वा रागेण वा दोण्हं ला./जि. । २ उयमाया शु. । ३ एएणं ए. । ४ पडिवज्जिओ कामे ला. । ५ स गणे वा पर । ६ गणे वा रवं. ७ आमंतिएइ वा जे./आसाएइ वा साएइ वा सा./आसानिएइ वा सनेइवा जे./सु. रवं. ला.। ८ परिक्खेजा सं. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy