SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं स.५ अप्पहियं कायव्वं, जइ सक्का परहियं पि पयरेज्जा। अत्त-हिय-पर-हियाणं अत्त-हियं चेव कायव्वं ॥१२३॥ अण्णं च-जइ एते तव-संजम-किरियं अणुपालेहिंति, तओ एतेसिं चेव सेयं होहिइ, जइ ण करेहिंति, तओ एएसिं चेव दुग्गइ-गमणमणुत्तरं हवेज्जा । नवरं तहा वि मम गच्छो समप्पिओ, गच्छाहिवई अहयं भणामि। अण्णं च जे तित्थयरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइढे तेसिं तु अहयं एक्कमविणाइक्कमामि, जइ वि पाणोवरमं भवेज्जा । जं च आगमे इह-परलोग-विरुद्धं तं णायरामि, ण कारयामि ण कज्जमाणं समणुजाणामि । तामेरिसगुण-जुत्तस्सावि जइ भणियं ण करेंति ताहमिमेसिं वेसग्गहणा उद्दालेमि । एवं च समए पण्णत्ती जहा-'जे केई साहू वा साहूणी वा वायामेत्तेणा वि असंजममणुचिटेज्जा से णं सारेज्जा से णं वारेज्जा, से णं चोएज्जा पडिचोएज्जा। से णं सारिज्जंते वा, वारिज्जंते वा, चोइज्जते वा, पडिचोइज्जते वा, जे णं तं वयणमवमण्णिय अलसायमाणे इ वा अभिनिविटे इ वा न तह त्ति पडिवज्जिय इच्छं पउंजित्ताणं 'तत्थामो' पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा'। [१७]] एवं तु आगमुत्तणाएणं गोयमा ! जाव तेणायरिएणं एगस्स सेहस्स वेसग्गहणं उद्दालियं ताव णं अवसेसे दिसोदिसिं पणढे । ताहे गोयमा ! सो आयरिओ सणियं सणियं तेसिं पट्टीए जाउमारद्धो, णो णं तुरियं तुरियं। 'से भयवं! किमटुं तुरियं-णो पयाइ ? ' गोयमा ! खाराए भूमीए जो महुरं संकमज्जा महुराए खारं, किण्हाए पीयं पीयाओ किण्हं, जलाओ थलं थलाओ जलं संकमज्जा, तेणं विहिए पाए पमज्जिय पमज्जिय संकमेयव्वं णो पमज्जेज्जा तओ दुवालस-संवच्छरियं पच्छित्तं भवेज्जा । एएणमटेणं गोयमा ! सो आयरिओ ण तुरियं तुरियं गच्छे। अहण्णया सुया-उत्त-विहिए थंडिल-संकमणं करेमाणस्स णं गोयमा ! तस्सायरिस्स, आगओ बहुवासर-खुहा-परिगय-सरीरो वियड-दाढा-कराल-कयत-भासुरो पलय-कालमिव मोर-रूवो केसरी । मुणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा-'जइ दयं गच्छिज्जइ ता चुक्किज्जइ इमस्स । णवरं दुयं गच्छमाणाणं असंजमं ता वरं सरीरोवोच्छेयं ण असंजम -पवत्तणं' ति चिंतिऊणं, विहिए उवट्ठियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊण ठिओ निप्पडिकम्म-पायवोवगमणाणसणेणं। सो वि सेहो तहेव। __ अहण्णया अच्चंत-विसुद्धंतकरणे पंचमंगलपरे सुहज्झवसायत्ताए दुवे वि गोयमा ! वावईए तेण सीहेणं, अंतगडे केवली जाए, अट्ठप्पयार-मल-कलंक-विप्पमुक्के सिद्धे य । ते पुण गोयमा! एकूणे पंच सए साहूणं तक्कम्म-दोसेणं जं दुक्खमणुभवमाणे चिट्ठति जंचाणुभूयं जंचाणुभविहिंति अणंत-संसार-सागरं परिभमंते तं को अणंतेणं पि कालेणं भाणिऊं समत्थो ? एए ते गोयमा! एगूणे पंच-सए साहूणं । जेहिं च णं तारिस-गुणोववेतस्स णं महानुभागस्स गुरुणो आणं अइक्कमियं णो आराहियं अणंत-संसारीए जाए। [१८] 'से भयवं ! किं तित्थयर-संतियं आणं णाइक्कमेज्जा उयाहु आयरिय-संतियं' ? । गोयमा ! चउव्विहा आयरिया भवंति, तं जहा 'नामायरिया, ठवणायरिया, व्वायरिया, भावायरिया । तत्थ णं जे ते भावायरिया ते तित्थयर-समा चेव दट्ठव्वा । तेसिं संतियाऽऽणं [आणा] णाइक्कमेज्जा। ‘से भयवं! कयरे णं ते भावायरिया भण्णंति' ? । गोयमा ! जे अज्ज-पव्वइए वि आगमविहिए पयं पएणाणुसंचरंति ते भावायरिए । जे उणं वास १ तत्थ णो सा. तत्थ मा सु. ला.। २ ता वरं ला. खं. । ३ असंजमे प. ला। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy