________________
महानिसीह-सुय-खंधं
अवद्दावण-किलामणं-काऊणं, अणालोइय-अपडिक्कंते चेव असेस-कम्मक्खयट्ठयाए' किंचि चिइ-वंदणसज्झाय-ज्झाणाइएसु अभिरमेज्जा, तया से एग-चित्ता समाही भवेज्जा ण वा । (५) जओ णं गमणागमणाइअणेग-अण्ण-वावार-परिणामासत्त'-चित्तत्ताए केई पाणी तमेव भावंतरमच्छड्डिय- अट्ट-दुहट्टज्झवसिए कं चि कालं खणं विरत्तेज्जा ताहे तं तस्स फलेणं विसंवएज्जा। (६) जया उण कहिं चि अण्णाण-मोह पमाय-दोसेण सहसा एगिदियादीणं संघट्टणं परियावणं वा कयं भवेज्जा। (७) तया य पच्छा ‘हा हा हा ! दुट्ठ कयमम्हेहिं! ति घणराग-दोस-मोह-मिच्छत्त-अन्नाणंधेहिं अदिट्ठ-परलोग-पच्चवाएहिं कूर-कम्मनिग्घिणेहिं ! ति परमसंवेगमावण्णे। (८) सुपरीफुडं आलोएत्ताणं, निंदित्ताणं, गरहेत्ताणं, पायच्छित्तमणुचरेत्ताणं णीसल्ले अणाउलचित्ते असुह-कम्मक्खयट्ठा किंचि आय-हियं चिई-वंदणाइ अणुढेज्जा (९) तया तयढे चेव उवउत्ते से भवेज्जा। (१०) जया णं से तयत्थे उवउत्ते भवेज्जा, तया तस्स णं परमेगग्ग-चित्तसमाही हवेज्जा, तया चेव सव्व-जग-जीव-पाण-भूय-सत्ताणं जहिट्ठ-फलसंपत्ती-भवेज्जा । (११) ता गोयमा ! णं अप्पडिकंताए इरियावहियाए न कप्पइ चेव काउं किंचि चिइवंदण-सज्झायाइयं फलासायमभिकंखुगाणं । (१२) एतेणं अटेणं गोयमा ! एवं वुच्चइ, जहा णं गोयमा! ससुत्तत्थोभयं पंचमंगल- थिर-परिचियं काऊणं, तओ इरियावहियं अज्झीए।
[२७] (१) से भयवं! कयराए विहीए तं इरियावहियमहिए ?' (२) गोयमा ! जहा णं पंचमंगल-महासुयक्खधं। (३) 'सेभयवं! इरियावहियमहिज्जित्ताणं तओ किमहिज्जे?' (४) गोयमा! सक्कत्थयाइयं चेइय-वंदण-विहाणं। णवरं सक्कत्थयं एगट्ठम-बत्तीसाए आयंबिलेहिं, अरहंतत्थयं एगेणं चउत्थेणं तिहिं आयंबिलेहिं, चउवीसत्थयं एगेणं छठेणं एगेण य चउत्थेणं पणुवीसाए आयंबिलेहिं णाणत्थयं एगेणं चउत्थेणं पंचहिं आयंबिलेहिं । (५) एवं सर-वंजण-मत्ता-बिंदु-पयच्छेय-पयक्खर-विसुद्ध अविच्चामेलियं अहीएत्ता णं गोयमा ! तओ कसिणं सुत्तत्थं विण्णेयं । (६) जत्थ य संदेहं भवेज्जा, तं पुणो पुणो वीमंसिय णीसंकमवधारेऊणं णीसंदेहं करेज्जा।
[२८] (१) एवं स सुत्तत्थोभयत्तगं चिइ-वंदणा-विहाणं अहिज्जेत्ता णं तओ सुपसत्थे सोहणे तिहि-करणमुहुत्त-णक्खत्त-जोग-लग्ग-ससी-बले। (२) जहा सत्तीए जग-गुरूणं संपाइय-पूओवयारेणं पडिलाहियसाहुवग्गेण य, भत्तिब्भरनिब्भरेणं, रोमंच-कंचुपुलइज्जमाणतणू सहरिसविसट्ट वयणारविंदेणं, सद्धा-संवेग-विवेग-परमवेरग्ग-मूलं विणिहय"-घणराग-दोस-मोह-मिच्छत्त-मलकलंकेण (३) सुविसुद्ध-सुनिम्मल-विमल-सुभ-सुभयरऽणुसमय-समुल्लसंत-सुपसत्थज्झवसाय-गएणं, भुवण २-गुरु-जिणयंद१३ पडिमा विणिवेसिय-णयण-माणसेणं अणण्ण-माणसेगग्ग-चित्तयाए य । (४) 'धण्णो हं पुण्णो हैं ति 'जिण-वंदणाइ-सहलीकयजम्मो त्ति' इइ मण्णमाणेणं, विरइय-कर-कमलंजलिणा, हरिय-तण-बीय जंतु-विरहिय-भूमीए निहिओभय-जाणुणा, सुपरिफुडसुविइय-णीसंक'" जहत्थ-सुत्तत्थोभयं पए पए भावेमाणेणं-। (५) दढचरित्त-समयन्नु-अप्पमायाइ-अणेग-गुणसंपओववेएणं, गुरुणा सद्धिंसाहु-साहुणि- साहम्मिय असेस-बंधु-परिवग्ग-परियरिएणंचेव, पढमंचेइए वंदियव्वे। (६) तयणंतरं च गुणड्डे य साहुणोय।
[२९]
(१) तहा साहम्मिय-जणस्सणं जहा-सत्तीए पणावाए"जाए णं सुमहाघ मउय-चोक्ख-वत्थ-पयाणाइणा
१ म्मट्ठयट्ठाए खं. ला. । २ माइसत्त सु. ला. । ३ तयाए आ. सु. खं. सं. ला.। ४ विर (व) ते आ.। ५ चेइयं वं आ. सु. । ६ एगेणऽट्टमेण ब. आ. सु. । ७ पंचहिं आ. । ८ अहियत्ता सं. ला, अहिज्जित्ता आ. । ९ णाइवि आ. सु. ला. । १० विसिठ्ठव आ. सु. सं ला. । ११ णिट्ठिय खं. । १२ भुवणिक्क गु सं. । १३ ण इंद आ. सु. खं. सं. ला. । १४ संकीकयज आ. सु. सं. ला. । १५ पाणिवाय खं.। १६ सुहमऽग्घयमउ. खं. सं.। १७ महाघमउ आ. स. ला.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org