________________
महानिसीह-सुय-खं, अ.३
विणिओगमेवं तं तेसिं भावत्थवासंभवो तहा। भावच्चणा य उत्तमयं दसण्णभद्देण पायडे ॥४०॥ जहेव दसण्णभद्देणं उयाहरणं, तहेव य । चक्कहर-भाणु-ससि-दत्त-दमगादीहिं विणिद्दिसे ॥४१॥ पुव्वं ते गोयमा ! ताव-जं सुरिदेहिं भत्तिओ। सव्विड्डिए अणण्ण-समे पूया-सक्कारे कए ॥४२।। ता किं तं सव्व-सावज्जं तिविहं विरएहिऽणुट्ठियं । उयाहु सव्व-थामेसुं सव्वहा अविरएसु उ? ॥४३॥ ‘णणु भयवं! सुरवरिदेहिं सव्व-थामेसु सव्वहा । अविरएहिं सुभत्तीए पूया-सक्कारे कए' ॥४४।। ता जइ एवं, तओ बुज्झ गोयमा ! नीसंसयं । देस-विरय-अविरयाणं तु विणिओगमुभयत्थ वि ॥४५॥ सयमेव सव्व-तित्थंकरहिं जं गोयमा ! समायरियं । कसिणट्ठ-कम्मक्खय-कारयं तु भावत्थयमणुढे ॥४६॥ भव-भीओ गमागम-जंतु-फरिसणाइ-पमद्दणं जत्थ । स-पर-हिओवरयाणं ण मणं पि पवत्तए तत्थ ॥४७॥ ता स-परहिओवरएहिं सव्वहाऽणेसियव्वं विसेसं । जं परमसारभूयं विसेसवंतं च अणुट्टेयं ।।४८।। ता परमसार-भूयं विसेसवंतं च साहुवग्गस्स ! एगंत-हियं पत्थं सुहावहं एयपरमत्थं ॥४९।।
[२०]
तं जहा3मेरुत्तुंगे मणि-मंडिएक्क-कंचणगएं परमरम्मे । णयण-मणाऽऽणंदयरे पभूय-विण्णाण-साइसए ।।५०॥ सुसिलिट्ठ-विसिट्ठ-सुलट्ठ-छंद-सुविभत्त [सुहृ] मुणि-वेसे । बहु सिंघयण्ण-घंटा-धयाउले पवरतोरण-सणाहे ॥५१॥ सुविसाल-सुवित्थिण्णे पए पए पेच्छियव्वय-सिरीए । मघ-मघ-मत-डज्झत-अगलु-कप्पूर-चंदणामोए ।।५२।। बहुविह-विचित्त-बहुपुप्फमाइ-पूयारुहे सुपूए य । णिच्च-पणच्चिर-णाडय-सयाउले महुर-मुरव-सद्दाले ॥५३।। कुइंत-रास-जण-सय-समाउले जिण-कहा-खित्त-चित्ते । पकहत-कहग-णच्चंत-छत्त-गंधव्व-तर-निग्घोसे ॥५४॥ एमादि-गुणोवेए पए पए सव्वेमेइणी वढे। निय-भुय-विढत्त-पुण्णज्जिएण णायागएण अत्थेण ॥५५॥
१ गमेवेतं तेसिं आ. सु. । २ पुच्छंतो गों आ. सु. रवं. ला. शु । ३ गोयमेमं नी. आ. सु. ला. । ४ भवती उ शु. । ५ यवं सु वि आ. सु. । ६ च अणण्णव आ./च अणुव सु./च अणुण्ण व. ला. । ७ पच्छं ला. रवं. शु./ पत्थं सुहावहं पयडपर आ. । ८ मणिगणम" सा.। ९ णमए आ. ला.। १० यत्त (१न्न) , आ. सु. खं. सं. ला. । ११ "ए पत्थियसि आ./ ए पिच्छियसि ला. । १२ पट्टे आसु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org