SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ बहानिसीह-एप-खंचं ३५ किं लभेज्जा ? (५) गोयमा! जे तं वंदेज्जा, से अट्ठारसण्हं सीलंग-सहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुज्जा । (६) जे णं तित्थयरादीणं आसायणं कुज्जा, से णं अज्झवसायं पडुच्चा । जाव णं अणंत-संसारियत्तणं लभेज्जा। विप्पहिच्चित्थियं सम्मं सव्वहा मेहुणं पि य । अत्थेगे गोममा ! पाणी जे णो चयइ परिगहं ॥१५७।। जावइयं गोयमा ! तस्स सच्चित्ताचित्तोभयत्तगं । पभूयं चाणुजीवस्स भवेज्जा उ परिग्गहं ॥१५८।। तावइएणं तु सो पाणी ससंगो मोक्ख-साहणं । णाणादि-तिगंण आराहे; तम्हा वज्जे परिग्गहं॥१५९॥ [२६] अत्थेगे गोयमा ! पाणी जे पयहित्ता परिग्गह। आरंभं नो विवज्जेज्जा जं चीयं भवपरंपरा ॥१६०॥ आरंभे पत्थियस्सेग-वियल-जीवस्स वइयरे। संघट्टणाइयं कम्मं जं बद्धं गोयमा ! सुण ।।१६१।। (१) एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अण्णयरेण वा सलागाइ-उवगरण-जाएणं जे केइ पाणी अगाढं संघट्टेज्जा वा संघट्टावेज्ज वा संघटिज्जमाणं वा अंगाढं परेहिं समणुजाणेज्जा, (२) से णं गोयमा! जया तं कम्मं उदयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदेज्जा गाढं, दुवालसहिं संवच्छरेहिं । (३) तमेव अगाढं परियावेज्जा, वास-सहस्सेणं गाढं, दसहिं वास-सहस्सेहिं। (४) तमेव अगाढं किलामेज्जा, वास-लक्खेणं गाढं, दसहिं वासलक्खेहिं । (५) अहा णं उद्दवेज्जा, तओ वास-कोडिए। (६) एवं ति-चउ-पंचिंदिएसु दट्ठव्वं । [२७] सुहुमस्स पुढवि-जीवस्स जत्थेगस्स विराहणं । अप्पारंभं तयं बेंति गोयमा ! सव्व-केवली ॥१६२॥ सुहुमस्स पुढवि-जीवस्स वावत्ती जत्थ संभवे । महारंभं तयं बेंति गोयमा! सव्व-केवली ॥१६३।। एवं तु सम्मिलंतेहिं कम्मुक्कुरुडेहि गोयमा । से सोट्ठभेअणंतेहिं जे आरंभे पवत्तए ।।१६४।। आरंभे वट्टमाणस्स बद्ध-पुट्ठ-निकाइयं । कम्मं बद्धं भवे जम्हा, तम्हारंभं विवज्जए ॥१६५।। पुढवाइ-अजीव-कायं ता सव्व-भावेहिं सव्वहा । आरंभा जे नियट्टेज्जा, से अइरा जम्म-जरा-मरणसव्व-दारिद्द-दुक्खाणं विमुच्चइ त्ति ॥१६६।। १ तं खं. । २ कम्मं बद्धं सा. । ३ मुण ला. मुणे खं. । ४ एजेंदिए ला । ५ तयं चिंते गो सं. । ६ कम्मुक्करडे ला. । ७ से मोहब्भ रवं. से ओडब्भ अणं ला. रवं. २.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy