________________
महानिसीह-सुय-खंध अ.२
(६) कय-प्रायच्छित-विसोहिं पि वपुणो असंजमायरणं महंत-पाव-कम्म-संचयं हिंसंधिव सयल-तेलोक्क-निंदियं (७) अदिट्ठ-परलोग-पच्चवाय-घोरंधयार-नरय-वासो इव-निरंतराणेग-दुक्ख-निहिं ति। अंग-पच्चंग-संठाणं चारुल्ल विय-पेहियं । इत्थीणं तं न निज्झाए काम-राग-विवडणं ।। [दश वै..अ. ८/५७]
[२१]
(१) तहा य इत्थीओ नाम गोयमा ! पलय-काल-रयणी-मिव सव्व-कालं तमोवलित्ताओ भवंति । (२) विज्जु' इव खणदिट्ठ-नट्ठ-पेम्माओ भवंति । (३) सरणागय-घायगो इव एक्क-जम्मियाओ तक्खण-पसूयजीवंत-मुद्ध-णिय-सिसु-भक्खीओ इव महा-पाव-कम्माओ भवंति । (४) खर-पवणुच्चालिय-लवणोवहिवेलाइव बहु-विह-विकप्प-कल्लोलमालाहिँ णं । खणं पि एगत्थ हि असंठिय- माणसाओ भवंति । (५) सयंभुरमणोवहिममिव दुरवगाह-कइतवाओ भवंति । (६) पवणो इव चडुल-सहावाओ भवंति । (७) अग्गी इव सव्व-भक्खाओ, वाऊ इव सव्व-फरिसाओ, तक्करो इव परत्थलोलाओ, साणो इव दाणमेत्तमेत्तीओ, मच्छो इव हव्व-परिचत्त-नेहाओ,
[२२] (१) एवमाइ-अणेग-दोस-लक्ख-पडिपुण्ण-सव्वंगोवंग-सब्जिंतर-बाहिराणं महापाव-कम्माणं अविणयविस-मंजरीणं तत्थप्पण्ण-अणत्थ-गंथ पसईणं इत्थीणं । (२) अणवरय-निज्झरंतदग्गंधाऽसइ-चिलीण-कच्छणिज्ज-निंदणिज्ज-खिंसणिज्ज-सव्वंगोवंगाणं सब्भंतर-बाहिराणं । (३) परमत्थओ महासत्ताणं निविण्णकाम-भोगाणं गोयमा ! सव्वुत्तमुत्तमपुरिसाणं के नाम सयण्णे सुविण्णाय-धम्माहम्मे खणमवि अभिलासं गच्छिज्जा । (४) जासिंचणं अभिलसिउकामे पुरिसे तज्जोणिं समुच्छिम-पंचिंदियाणंएक्क-पसंगेणंचेव नवण्हं सय-सहस्साणं नियमाओ" उद्दवगे भवेज्जा । (५) ते य अच्चंत-सुहुमत्ताओ मंसचक्खुणो न पासिया । (६) एए णं अटेणं एवं २ वुच्चइ जहा णं गोयमा ! नो इत्थीयं आलवेज्जा, नो संलवेज्जा, नो उल्लवेज्जा, नो इत्थीणं अंगोवंगाई संणिरिक्खेज्जा३, जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवज्जेज्जा।
[२३] (१) 'से भयवं ! किमिथिए संलावुल्लावंगोवंग-निरिक्खणं वज्जेज्जा, से णं उयाहु मेहुणं ?' गोयमा ! उभयमवि (२) से भयवं! किमित्थि-संजोग-समायरणे मेहुणे परिवज्जिया, उयाहुणं बहुविहेसुं सचित्ताचित्तवत्थु-विसएसुं। (३) मेहुण-परिणामे तिविहं तिविहेणं मणो-वइ-काय-जोगेणं सव्वहा सव्व-कालं जावज्जीवाए त्ति ?' | 'गोयमा ! सव्वहा" विवज्जेज्जा।
[२४] (१) 'से भयवं ! जे णं केई साहू वा साहुणी वा मेहुणमासेवेज्जा से णं वंदेज्जा ? गोयमा ! जे णं केई साहू वा साहूणी वा मेहुणं सयमेव अप्पणा ६ सेवेज्ज वा परेहि उवइसेत्तुं सेवावेज्जा वा सेविज्जमाणं समणुजाणेज्जा वा दिव्वं वा माणुसं वा तिरिक्ख-जोणियं वा जाव णं कर-कम्माइं सचित्ताचित्त-वत्थुविसयं वा विविहन्झवसाएण कारमाकारिमोवगरणेणं मणसा वा वयसा वा काएण वा (३) से णं समणे वा समणी वा दरंत-प-लक्खणे अदट्ठव्वे अमग्ग-समायारे महापाव-कम्मे णो णं वंदेज्जा, णो णं वंदावेज्जा णो णं दिमाण वा समणुजाणेज्जा तिविहं तिविहेणं जाव णं विसोहिकालं ति । (४) से भयवं ! जे वंदेज्जा से
५ विज्जू ई खं. २ । २ पेमा ओ ला. । ३ श्रीवंत सुद्ध सं. । ४ भक्खाओ वं १ । ५ णो दही व २, ला. । ६ “लाहिं खणं रवं. । ७ "त्थ परि सा. । ८ "दोस पडि रवं. १ । ९ 'त्थ गच्छ परवं. २।१० मच्छित्ता रवं.। ११ पाउवद्द खं. १ । १२ णं एवं वु खं.। १३ संणिचिक्खें खं. ला. । १४ परिवज्जा सं. । १५ “यमा सव्वं सव्वहा खं. । १४ अप्पणेण खं. अप्पणाणि से सं. । १७ परेहिं उवइसे तुंखं. सं.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org