SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं , य जे णं से अहम्म-पुरिसे, से णं अणंतेणं कालेणं बोहिं पावेज्जा । जे य उ ण से अहमाहमे महा-पावकारी दिक्खियाहिं पि साहुणीहिं पि समं वियम्मं समायरिज्जा । से णं अणंत-हुत्तो वि अणंत-संसारमाहिंडिऊणं पि बोहिं नो पावेज्जा, (८) एसे य गोयमा ! बितिए पइ-विसेसे। [१५] (१) तत्थ णं जे से सव्वुत्तमे, से णं छउमत्थ-वीयरागे ए (२) जेणं तु से उत्तमुत्तमे, से णं अणिड्डि'पत्त-पभितीए जाव णं उवसामग'-खवए ताव णं निओयणीए, (३) जेणं च से उत्तमे, से णं अप्पमत्तसंजए जेए. (४) एवमेएसिं निरूवणा कुज्जा' । (५) जेउ ण मिच्छदिट्ठी भवित्ताणं उग्गबंभयारी भवेज्जा हिंसारंभ-परिगहाईणं विरए, से णं मिच्छ-दिट्ठी चेव णेए, णो णं सम्मदिट्ठी, (६) तेसिं च णं अविइय जीवाइ-पयत्थ-सब्भावाणं गोयमा ! णो णं उत्तमत्ते अभिंणंदणिज्जे पसंसणिज्जे वा भवइ । जओ तेणं ते अणंतर-भविए दिव्वोरालिए विसए पत्थेज्जा, (७) अण्णं च कयादी ते दिग्वित्थियादओ संचिक्खिय', तओ णं बंभव्वयाओ परिभंसेज्जा णियाणकडे वा हवेज्जा, (८) जे य णं से विमज्झिमे, से णं तं तारिसमज्झवसायमंगीकिच्चाणं विरयाविरए दट्ठव्वे, (९) तदा णं जे से अहमे। जे य णं से अहमाहमे, तेसिं तु णं एगंतेणं जहा इत्थीसुं तहा णं णेए । जाव णं कम्म-द्विइं समज्जेज्जा, (१०) णवरं पुरिसस्स णं संचिक्खणगेसुं वच्छरुहोवरतल-पक्खएK२ लिंगे य अहिययरं रागमुप्पज्जे (११) एवं एते चेव छप्पुरिसविभागे। (१) कासिं चि इत्थीणं गोयमा ! भव्वत्तं सम्मत्त-दढत्तं ३ च अंगी-काऊणं जाव णं सव्वुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे । नो णं सव्वेसिमित्थीणं (२) एवं तु गोयमा ! जीए इत्थीए-ति कालं पुरिससंजोग-संपत्ती ण संजाया। अहा णं पुरिस-संजोग-संपत्तीए वि साहीणाए जाव णं तेरसमे चोद्दसमे पण्णरसमे णं च समएणं पुरिसेणं सद्धिं ण संजुत्ता णो वियम्मं समायरियं, (३) से णं, जहा घण-कट्ठ-तण-दारु-समिद्धे केई गामे इ वा नगरे इ वा, रण्णे इ वा, संपलित्ते चंडानिल-संधुक्किए पयलित्ताणं पयलित्ताणं णिडज्झिय निडज्झिय चिरेणं उवसमेज्जा (४) एवं तु णं गोयमा ! से इत्थी कामग्गी संपलित्ता समाणी णिडज्झिय-निडज्झिय समय-चउक्केणं उवसमेज्जा (५) एवं इगवीसमे वावीसमे जाव णं सत्ततीसइमे समए जहा णं पदीव-सिहा वावण्णा पुणरवि सयं वा तहाविहेणं चुण्ण-जोगेणं वा पयलिज्जा वा । एवं सा इत्थी-पुरिस-दसणेण वा पुरिसालावग-सवणेण५ वा मदेणं कंदप्पेणं कामग्गिए पुनरवि उ पयलेज्जा। [१७] (१) एत्थं च गोयमा! जं इत्थीयं भएण वा, लज्जाए वा, कुलंकुसेण वा, जाव णं धम्म-सद्धाए वा तं वेयणं अहियासेज्जा नो वियम्मं समायरेज्जा (२) से णं धण्णा, से णं पुण्णा, से य णं वंदा, से णं पुज्जा, से णं दट्ठव्वा, से णं सव्व-लक्खणा, से णं सव्व-कल्लाण-कारया, से णं सव्वुत्तम-मंगल-निहि (३) से णं सुयदेवता, से णं सरस्सती, से गं अंबहुंडी, से णं अच्चुया, से णं इंदाणी, से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगइ त्ति (४) जमित्थियं तं वेयणं नो अहियासेज्जा वियम्म वा समायरेज्जा. से णं अधन्ना. से णं अपुन्ना, से णं अवंदा, से णं अपुज्जा, से णं अदट्ठव्वा, से णं अलक्खणा, से णं भग्ग-लक्खणा, से णं सव्व अमंगल-अकल्लाण-भायणा'१६ । (५) से णं भट्ठ-सीला, सेणं भट्ठायारा से णं परिभट्ठ-चारित्ता, से णं निंदणीया, से णं गरहणीया, से णं खिंसणिज्जा, से णं कुच्छणिज्जा, से णं पावा, से णं पाव-पावा, १ अणिटि पनि सं./ अणिहिय पत्त पभ सं. २ । २ उवसमगे वा सु./सं. । ३ कज्जा ला. । ४ भविऊण सा. । ५ अवेइय ला. । ६ वोरालए । ७ सं. क्खिया त. सं । ८ परिहसेज्जा वं./ परिहंसिज्जा सं. । ९ णं विहरिज्जा दट्ठ ला, । १० तहा णं सं. । ११ तहा जे णं. सा. । १२ पक्खासुं ला. । १३ वा ला. रवं. । १४ तिक्कालं वं. ला । १५ "वग करिसणेण वा सं./ 'वग दंसणेण वा मदेणं रवं. २।१६ भावना रवं. १/सं. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy