________________
महानिसीह-सुय-खंध
खिंसणिज्जं बहु-कम्मंतेहिं अणेग-चाडु-सएहिं लद्धोदरभरणा, सव्व-लोग-परिभूया, (८) चउ-गतीए संसरेज्जा (९) अण्णं च णं गोयमा! जावइयं तीए पाव-इत्थीए' बद्ध-पट्टनिकाइयं कम्म-ट्टिई समज्जियं. तावडयं इत्थियं अभिलसिउ-कामे पुरिसे उक्किट्ठ'-किट्ठयरं अणं कम्म-ट्ठिई बद्ध-पुट्ठ-निकाइयं समज्जिणेज्जा, (१०) एतेणं अटेणं गोयमा ! एवं वुच्चइ । जहा णं पुरिसे वि णं जे णं नो संजुज्जे से णं धण्णे । जे णं संजुज्जे से णं अधण्णे।
[१३] (१) भयवं ! केसणं पुरिसे स णं पुच्छा जाव णं धन्नं वयासि ?" (२) गोयमा ! छविहे पुरिसे णेए। तं जहा-अहमाहमे, अहमे, विमज्झिमे, उत्तमे, उत्तमुत्तमे, सव्वुत्तमुत्तमे (३) तत्थ णं जे सव्वुत्तमुत्तमे पुरिसे, से णं पंचंगुब्भडजोव्वण-सव्वुत्तम-रूव-लावण्ण-कंति-कलियाए वि इत्थीए नियंबारूढो वाससयं पि चिट्ठिज्जा, णो णं मणसा वि तं इत्थियं अभिलसेज्जा । (४) जे णं तु से उत्तमुत्तमे, से णं जइ कहवि तुडी-तिहाएणं मणसा समयमेकं अभिलसे, तहा वि बीय समये मणं सन्निरुभिय अत्ताणं निंदेज्जा गरहेज्जा, न पुणो बीएणं तज्जम्मे इत्थीयं मणसा वि उ अभिलसेज्जा, (५) जे णं से उत्तमे', से णं जइ कह वि खणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खेज्जा, तओ मणसा अभिलसेज्जा । जाव णं जामद्ध-जामं वा, णो णं इत्थीए समं विकम्म समायरेज्जा । जइ णं बंभयारी कयपच्चक्खाणाभिग्गहे (६) अहा णं नो बंभयारी नो कयपच्चक्खाणाभिग्गहे, तो णं निय-कलत्तेभयणा ण तु णं तिव्वेसु कामेसु अभिलासी भवेज्जा (७) तस्स एयस्स णं गोयमा ! अत्थि बंधो, किंतु अणंत-संसारियत्तणं नो निबंधेज्जा (८) जे णं से विमज्झिमे, से णं निय-कलत्तेण सद्धिं विकम्मं समायरेज्जा, णो णं पर-कलत्तेणं, (९) एसे य णं जइ पच्छा उग्ग-बंभयारी नो भवेज्जा, तो णं अज्झवसाय-विसेसं तं तारिसमंगीकाऊणं अणंत-संसारियत्तणे भयणा (१०) जओ णं जे केइ अभिगय-जीवाइ-पयत्थे सव्व-सत्ते आगमाणुसारेणं सुसाहूणं धम्मोवटुंभ-दाणाइ-दाण-सील-तवभावणामइए चउविहे धम्म-खंधे समणुढेज्जा । से णं जइ कहवि नियम-वयभंग न करेज्जा (११) तओ णं साय-परंपरएणं सुमाणुसत्त-सुदेवत्ताए । जाव णं अपरिवडिय-सम्मत्ते, निसग्गेण वा अभिगमेण वा जाव अट्ठारससीलंग-सहस्सधारी भवित्ताणं निरुद्धासवदारे, विय-रयमले, पावयं कम्म खवित्ताणं सिज्झेज्जा। (१२) जे य णं से अहमे, से णं स-पर-दारासत्त-माणसे अणुसमयं कूरज्झवसायज्झवसिय-चित्ते हिंसारंभ-परिगहाइसु अभिरए भवेज्जा, (१३) तहा णं जे य से अहमाहमे, से णं महा-पाव-कम्मे सव्वाओ इत्थीओ वाया मणसा य कम्मुणा तिविहं तिविहेणं अणुसमयं अभिलसेज्जा, (१४) तहा अच्चंतकूरज्झवसाय-अन्झवसिएहिं चित्ते २ हिंसारंभ-परिगहासत्ते कालं गमेज्जा (१५) एएसिं दोण्हं पि णं गोयमा ! अणंत-संसारियत्तणं णेयं ।
[१४]
(१) 'भयवं! जे णं से अहमे जे वि णं से अहमाहमे पुरिसे तेसिं च दोण्हं पि अणंत-संसारियत्तणं समक्खायं, तो३ णं एगे अहमे एगे अहमाहमे (२) एतेसिं दोण्हं पि पुरिसावत्थाणं के पइ-विसेसे'४' ? (३) 'गोयमा! जे णं से अहम-पुरिसे, से णं जइ वि उ स-पर-दारासत्त-माणसे कूरज्झवसाय-ज्झवसिएहिं चित्ते हिंसारंभपरिग्गहासत्त-चित्ते, तहा विणं दिक्खियाहिं साहुणीहिं अण्णयरासुं५ च । सील-संरक्खण- पोसहोववास-निरयाहिं दिक्खियाहिं गारत्थीहिं वा सद्धिं आवडिय-पेल्लियामंतिए वि समाणे णो वियम्मं समायरेज्जा, (४) जे य णं से अहमाहमे पुरिसे, से णं निय-जणणि-पभिईए जाव णं दिक्खियाईहिं साहुणीहिं पि समं वियम्मं समायोज्जा (५) ते णं चेव से महा-पाव-कम्मे सव्वाहमाहमे समक्खाए, (६) से णं गोयमा ! पइ-विसेसे, (७) तहा
१ पावाए इ. सं. । २ कम्मट्टिइयं रवं. २ । ३ उक्कुटुक्किट्ठ. सं. । ४ तक्कम्मे सं. । ५ उत्तमे पुरिसे से सं. । ६ जाम वा अद्ध. रवं. २ । ७ संकम वि. सं. । ८ णभिग्ग ला । ९ भव्वसत्ते सं. । १० सुय पर सं. । ११ कम्मं स ला. । १२ चित्तेहिं सा. । १३ ता णं ला.। १४ केइ वि. सं.। १५ राहिं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org