SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पढमे अज्झयणे धीओ उद्देसओ। इहमेगेसिं णातं भवति–एस खलु गंथे, एस खलु मोहे, एस खलु मोरे, एस खलु निरए। ईचत्थं गढिए लोए, जमिणं 'विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्यं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । १५. से बेमिअप्पेगे अंधमन्भे अप्पेगे अंधमच्छे, अप्पेगे पादमब्भे २, अप्पेगे गुप्फमन्भे २, अप्पेगे जंघमन्भे २, अप्पेगे जाणुमब्भे २, अप्पेगे ऊरुमब्भे २, अप्पेगे कडिमन्भे २, अप्पेगे णाभिमब्भे २, अप्पेगे उदरमब्भे २, अप्पेगे पासमब्भे २, अप्पेगे पिट्ठिमन्भे २, अप्पेगे उरमब्भे २, अप्पेगे हिययमब्भे २, अप्पेगे थणमब्मे २, अप्पेगे खंधमब्भे २, अप्पेगे बाहमब्भे २, अप्पेगे हत्थमन्भे २, अप्पेगे अंगुलिमब्भे २, अप्पेगे णहमब्भे २, अप्पेगे गीवमन्मे २, अप्पेगे हणुमब्भे २, अप्पेगे होट्ठमन्भे २, अप्पेगे दंतमब्भे २, अप्पेगे जिब्भमन्भे २, अप्पेगे तालुमन्मे २, अप्पेगे गलमब्भे २, अप्पेगे गंडमब्भे २, अप्पेगे कण्णमब्भे २, अप्पेगे णासमब्भे २, अप्पेगे अच्छिमब्भे २, १५ अप्पेगे भमुहमब्भे २, अप्पेगे "णिडालमन्भे २, अप्पेगे "सीसमन्भे २, अप्पेगे संपमारए, अप्पेगे उद्दवए। १. मेकेसिं खे० जै० सं० खं० शां० ॥ २. “मारि ति आयुगं सूचितं, दुक्खग्गहणेण वेदणिजं" चू०। एतदनुसारेण 'एस खलु मारे, एस खलु णरए दुक्खे' इति 'एस खलु मारे, एस खलु दुक्खे' ईदृशो वा पाठोऽपि स्यात् । दृश्यतां सू० ४४ टिप्पणम् ॥ ३. णरए खं० इ० विना ॥ ४. एञ्चत्थं खे० ज० शा० ॥ ५. विरूवरूवेसु सत्येसु हे ३. ला० चू० विना । विरूवरूवेसु सत्येसु पुढविकम्म समारभमाणे अण्णे शा० ॥ ६. समारंभे° इ० । समारंभ' खे० 'जै० हे १,२. शां० विना॥७. मणेगरूवे चू० विना, वृत्तिकृतां त्वयं पाठः सम्मतो भाति, एवमग्रेऽपि ज्ञेयम् । भणेगरूवे पाणे विहिंसंति शां० । “समारभमाणश्चान्याननेकरूपान्" शी०॥८. अप्पेगे गुप्फमम्मे २ नास्ति शा० खेमू. जैमू० सं० ॥९. अप्पेगे एवं जंघागुप्फगमन्भे खं०॥ १०. इत आरभ्य प्रायः सर्वत्र अप्पेगे इत्यस्य स्थाने अप्पे इति पाठः खे० जै० सं०॥ ११. अप्पेगे हिययमब्भे २ अप्पे पासमम्मे २ अप्पे पिट्टिमम्मे २ अप्पे थणमन्भेखे० जै० । अप्पेगेपासपट्टि र अप्पेगे पिटिउरहिययमन्मे अप्पेगे थणमम्मे खं० ॥१२. अप्पेगे बाहुमम्मे २ नास्ति खं०॥ १३. अप्पेगे कण्णनकमब्भे २ अप्पेगे मक्खिमम्मे २ खं० ॥ १४. निलाड(ट जे०)मन्भे हे १,२,३. जे० ॥ १५. सिरमब्भे खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy