SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभदेवस्वामिने नमः ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ नमो त्थु णं समणस्स भगवओ महइमहावीरवद्ध माणसामिस्स ॥ श्रीगौतमस्वामिने नमः ॥ श्रीसद्गुरुदेवेभ्यो नमः ॥ पंचमगणहर भयवं- सिरिसुहम्मसामिविरइयं पढमं अंगं आयारंगमुत्तं पढमो सुयक्खंधो १ पढमं अज्झयणं 'सत्थपरिण्णा' [पढमो उद्देसओ] for नमः सिद्धेभ्यः १. सुयं मे उसं! तेणं भगवया एवमक्खायं - इहमेगेसिं णो सण्णा भवति । तं जहा पुरत्थिमातो वा दिसातो आगतो अहमंसि, दाहिणाओ वा दिसाओ आगतो अहमंसि, पञ्चत्थिमातो वा दिसातो आगतो अहमंसि, उत्तरातो वा दिसातो आगतो अहमंसि, उड्ढातो वा दिसातो आगतो अहमंसि, अधेदिसातो वा आगतो अहमंसि, Jain Education International १. ॐ नमो वीतरागाय हे २. इ० । ॐ नमः श्रीसर्वज्ञाय हे १, ३. ॥ २. भाउसंतेणं इति भवसंतेणं इति आमुसंतेणं इति च चूपा० । आमुसंतेण इति आवसंतेण इति च शीपा० ॥ ३. उद्घातो खं० । उड्ढाओ वा दिसाओ वा आगतो इ० । उड्ढातो वा दिसातो वागतो जै० ॥ ४. अहे खं० जै० विना ॥ आ. १ For Private & Personal Use Only ५. १० www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy