SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७८ सूत्राकाः ९८ ९९ १०० १०१ १०२ १०३ १०४ १०५ १०६ १०७ १०८ १०९ ११० १११ ११२ ११३ ११४ ११५-११६ ११७ ११८ ११९ - १२१ १२२ १२३ १२४ १२५ १२६ Jain Education International विषयानुक्रमः विषयः लोकसंज्ञात्यागेन संयमे पराक्रमः वीरस्वरूपम् मौनमादाय कमशरीरधूननं कर्तव्यम् प्रान्त - रूक्षसेविनो वीराः दुर्वसुमुनिवरूपम् लोकसंयोगात्ययः अनन्यारामानन्य दर्शनयोर्व्याप्तिः तुच्छ - पुण्ययोः समानभावेन कथनम् देशकस्य पुरुषादिज्ञानावश्यकता वीरवर्णनम् मेधाविवर्णनम् द्रष्टुर्नोपदेशः बालस्यापायाः तृतीयमध्ययनं 'शीतोष्णीयम्' (४ उद्देशकाः ) प्रथम उद्देशकः अमुनयः सुप्ताः, मुनयः सदा जाग्रति शीतोष्णत्यागिनो दुःखाद् मुक्तिः मायिनः पुनर्गर्भगमनम् अप्रमत्तः खेदज्ञः कर्मणा उपाधिर्जायते लोकं ज्ञात्वा लोकसंज्ञां त्यक्त्वा संयमे पराक्रमः कार्यः सम्यक्त्वदर्शिनः स्वरूपम् कामगृद्धिः संसारमूलम् बालसङ्गनिषेधः अग्र-मूलयोः छेदनायोपदेशादि सत्ये धृतिः कर्तव्या अनेकचित्ते पुरुषे दोषाः समुत्थितस्य वीरस्य वर्णनम् तृतीय उद्देशकः मुनिकारणानि आत्मनो विप्रसादः कार्यः, प्रमादश्च त्याज्यः अरतावानन्दे चाग्रहं परित्यज्य स्थेयम् पुरुषस्य स्वात्मैव मित्रं, बाह्यमित्रेच्छा व्यर्था पुरुषस्य आत्मनिग्रहो मोक्षस्योपायः For Private & Personal Use Only पृष्ठाङ्का: २९ २९ २९ २९ २९ २९ २९ ३० ३० ३० ३० ३० ३० ३१-३८ ३१-३२ ३१ ३१ ३१ ३२ ३२ ३२ ३२ ३२ ३२ ३२ ३३ ३३ ३४ ३५-३७ ३५ ३५ ३६ ३६ ३६ www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy