SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः ६५ ६६-६७ ६८ ६९ ७० ७१ ७२-७३ ७४ ७५ ७६ ७७ ७८ ७९-८० ८१ ८२ ८३ ८४ ८५-८६ ८७-८८ ८९ ९० ९१-९२ ९२ ९४ ९५ ९६ ९७ Jain Education International विषयानुक्रमः विषयः प्रमादो न कार्यः प्रमादिनां दोषा अपायाश्च उपदेशः द्वितीय उद्देशकः अरतित्यागे मोक्षः अनुपदेशवर्तिनां दोषाः अनगारस्य स्वरूपम् अर्थलुब्धानां स्वरूपम् दण्डाद् विरतिरेव आर्यप्रवेदितो मार्गः तृतीय उद्देशकः गोत्रमदो न कार्यः अन्धत्वादि दृष्ट्वा समितभावः परिग्रहरक्तानां मूढत्वम् ध्रुवचारिणां स्वरूपादि संसारे मूढानां स्वरूपम् चतुर्थ उद्देशकः भोगिनां रोगोत्पादेऽसहायता सञ्चितस्यापि विनाशः आशा-छन्दयोस्त्यागायोपदेशः स्त्रीभिर्लोकस्य प्रव्यथितत्वम् अप्रमादपूर्वकं मौनं समनुवासनीयम् पञ्चम उद्देशकः समुत्थित आमगन्धं परित्यजेत् कालादिज्ञो भिक्षुः वस्त्राssहारादिग्रहणे विधिः कामानां दुरतिक्रमत्वम् लोकदर्शनं शरीरदर्शनं च मायालोभ निषेधः बालसङ्ग निषेधः षष्ठ उद्देशकः सम्बुध्यमानः पापं न कुर्यात् न च कारयेत् एकजीवनिकाय हिंसायामितर हिंसापि ममतात्यागे मुनेर्दृष्टपथत्वम् For Private & Personal Use Only ७७ पृष्ठाङ्काः १८ १८ १९ १९-२० १९ १९ १९ २० २० २१-२३ २१ २१ २१ २१ २२-२३ २३-२५ २३ २४ २४ २४ २५ २५-२८ २५-२६ २६ २७ २७ २७ २८ २८-३० २८ २८ २९ www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy