SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सङ्केतविवरणम् शीखं १ = आचाराङ्गसूत्रस्य शीलाचार्यविरचितवृत्तेः खंभातनगरे श्रीशान्तिनाथमन्दिरसत्के शीखं २ | ज्ञानभाण्डागारे विद्यमानः तालपत्रेषु लिखित एक आदर्शः शीखं १ इति सङ्केतितः शीजै० अपरस्तु तादृश एवादर्शः शीखं २ इति सङ्केतितः । पत्तननगरे संघवीपाडामध्ये शीसं० विद्यमानस्तालपत्रेषु लिखित आदर्शः शीसं० इति सङ्केतितः । ' मुंबई ' नगरे जैन साहित्य विकासमण्डले विद्यमानः 'कागज ' पत्रोपरिलिखितस्तु आदर्शः शीजै० इति सङ्केतितः । अतः ' शीखं १', 'शीखं २', 'शीजै०' इति संकेतेन तत्रत्यः पाठ इति बोध्यम् । सू० - सूत्रम् ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy