SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सङ्केतविवरणम् rooto [१] आचारागसूत्रस्य हस्तलिखितानामादर्शानां सङ्केताः [एतेषां सङ्केतानां विवरणं प्रस्तावनातोऽवगन्तव्यम् ] इ०-इ० संज्ञक आचारागसूत्रस्य हस्तलिखित आदर्शः खे०-खे० ,, जि०-जि०, जे०-जे०, जै०- जै० , ला० - ला० ,, शां० - शां० ,, सं०-सं०, संदी०-संदी०, हे १ - हे १, हे २- हे २ , हे ३ - हे ३ ,, [२] अपरे सङ्केताः चू० -आचाराङ्गचूर्णिः, आचाराङ्गचूर्णिकृतां सम्मतो वा आचाराङ्गसूत्रपाठः < चूपा० >=आचाराङ्गचूर्णिकृद्भिनिर्दिष्टम् आचाराङ्गसूत्रस्य पाठान्तरम् टि-टिप्पणम् [खेटि०-खे०संज्ञकादन्तिः केनचिल्लिखितं प्राचीनं टिप्पणम् ] [संटि०-सं० , , , , ] पृ०- पृष्ठम् पं० - पतिः मु०- मुद्रितम् आचाराङ्गसूत्रम् आगमोदयसमितिप्रकाशितम् मू० = आचाराङ्गसूत्रस्य हस्तलिखितादर्शेषु मूले पूर्व भिन्नः पाठो लिखितः पश्चात्तु केनचित् सं० संशोधितः तत्र मूलपाठस्योपदर्शनार्थ खेमू० जैमू० हेमू० इत्यादयः सङ्केताः प्रयुक्ताः __ यस्तुपाठः पश्चात् संशोध्य उपन्यस्तः तदर्थं खेसं० सं० हेसं० इत्यादयः सङ्केताः। शी०- शीलाचार्यविरचिता आचाराङ्गसूत्रस्य वृत्तिः, शीलाचार्यसम्मतो वा आचाराङ्गसूत्रपाठः < शीपा० >=शीलाचार्यनिर्दिष्टम् आचाराङ्गसूत्रस्य पाठान्तरम् आ. VI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy