SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ४०५ पृ. २६ पं० ४ मातण्णे । “कथं मात्रज्ञो भवति ? इह श्राद्धा ब्राह्मणगृहपतयो व्यथै प्रचारयन्ति यदुत चीबरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, तत्र प्रतिग्रहणे मात्रां जानाति, एवं मात्रज्ञो भवति" इति बौद्धाचार्येण असङ्गेन विरचिताय : ० १६२। पृ० २७ पं० १३ वेरं। तुलना-दृश्यतां सू० ९३ । “हणंतं वाऽणुजाणाइ वेरं वड्डेति अप्पणो ॥ १।१।३॥” इति सूत्रकृताङ्गेऽपि ॥ पृ० २७ पं० ४ अहेभाग....., पं० ८ जहा अंतो...."। पृ० ३० पं० ६ उड़े अहं'। पृ० ५६ पं०५ उड्ढं सोता । तुलना-“पुन च परं, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला, अधो केसमत्थका, तचपरियन्तं, पूरं नानप्पकारस्स असुचिनो पञ्चवेक्खति–'अत्थि इमस्मि काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिजं वकं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं ति। सेय्यथापि भिक्खवे उभतोमुखा पुतोळि पूरा नानाविहितस्स धञस्स, सेय्यथीदं सालीनं वीहीनं मुग्गानं मासानं तिलानं तण्डुलानं। तमेनं चक्खुमा पुरिसो मुञ्चित्वा पच्चवेक्खेय्य-'इमे साली इमे वीही इमे मुग्गा इमे मासा इमे तिला इमे तण्डुला' ति। एवमेव खो, भिक्खवे. भिक्खु इममेव कायं उद्धं पादतला. अधो केसमत्थका. तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पचवेक्खति–'अत्थि इमस्मि काये केसा लोमा 'पे०."मुत्तं' ति। इति अज्झत्तं वा काये कायानुपस्सी विहरति • पे०."एवं पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।"""""पुन च परं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सीवथिकाय छड्डितं अट्ठिसङ्खलिकं समंसलोहितं न्हारुसम्बन्ध"पे०."अट्ठिसङ्खलिकं निम्मंसलोहितमक्खितं न्हारुसम्बन्धं पे.."अद्विकसढलिकं अपगतमंसलोहितं न्हारुसम्बन्धं"पे..."अद्विकानि अपगतसम्बन्धानि दिसा विदिसा विक्खित्तानि अट्टिकानि सेतानि सङ्खवण्णपटिभागानि "पे० . .. अट्टिकानि पुञ्जकितानि तेरोवस्सिकानि"पे..."अटिकानि पूतीनि चुण्णकजातानि। सो इममेव कार्य उपसंहरति- 'अयं पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो'ति। इति अज्झत्तं वा काये काये कायानुपस्सी विहरति बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति, समुदयधम्मानुपस्सी वा कायस्मि विहरति, वयधम्मानुपस्सी वा कायस्मि विहरति, समुदथवयधम्मानुपस्सी वा कायस्मिं विहरति ।"एवं पि खो, भिक्खवे, भिक्खु कायानुपस्सी विहरति।" इति पालित्रिपिटकान्तर्गते मज्झिमनिकाये सतिपट्ठाणसुत्ते कायानुपस्सनायाम् पृ० ७८-८१। "इममेव कार्य ति इमं चतुमहाभूतिकं पूतिकायं । उद्धं पादतला ति पादतलत उपरि, अधो केसमस्थका ति केसग्गतो हेट्ठा, तचपरियन्तं ति तिरियं तचपरिच्छिन्नं, पूरं नानप्पकारस्स असुचिनो पञ्चवेक्खती ति नानप्पकारकेसादिअसुचिभरितो अयं कायो ति पस्सति" इत्यादिग्रन्थेन अस्य विशेषतः स्पष्टीकरणं विसुद्धिमग्गे अट्ठमे परिच्छेदे अनुस्सतिकम्मट्ठाननिद्देसे कायगतासतिकथायां द्रष्टव्यम् । "वुत्तं हेतं- 'पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं” [ __] ति आदि। तत्थ उद्धं ति उपरि गगनतलाभिमुखं, अधो ति हेट्ठा भूमितलाभिमुखं, तिरियं ति खेत्तमण्डलमिव समन्ता परिच्छिन्दितं । एकच्चो हि उद्धमेव कसिणं वड्ढेति, एकचो अधो, एकचो समन्ततो। तेन तेन वा कारणेन एवं पसारेति, आलोकमिव दिब्बचक्खुना रूपदस्सनकामो। तेन वुत्तं-उद्धं अधो तिरियं ति।” इति विसुद्धिमग्गे पञ्चमे परिच्छेदे सेसकसिणनिद्देसे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy