SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४०४ आचाराङ्गसूत्रे पञ्चमं परिशिष्टम् वृत्तिकृतां शीलाचार्याणामपि के वा इओ चुए इह पेचा इति पाठः सूत्ररूपेण सम्मत इति प्रतीयते। पृ. ३ पं० १ सो है। तुलना--" सोऽहमस्मीत्यग्रे व्याहरत्"-बृहदारण्यकोपनिषद् १।४।१। “योऽसावसौ पुरुषः सोऽहमस्मि" बृहदारण्यकोपनिषद् ५१५।११।, ईशावास्यो. पनिषद् १६। “सोऽहमस्मि स एवाहमस्मि"-छान्दोग्योपनिषद् ४।११।१, ४।१२।१, ४।१३।१। “त्वमात्मासि यस्त्वमसि सोऽहमस्मि तमाह कोऽहमस्मीति"-कौशीतकी उपनिषद् १।६। “अहं सः सोऽहमिति"-नृसिंहोत्तरतापनी उपनिषद् ९। _पृ० ३ पं. ७ विरूवरूवे फासे । “मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। २।१४। ''बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत् सुखम् । ५।२१।..."स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षु. श्चैवान्तरे भ्रुवोः। ५।२७।"-भगवद्गीता। “कतमो पनावुसो, फस्सो, कतमो फस्ससमुदयो, कतमो फस्सनिरोधो, कतमा फस्सनिरोधगामिनी पटिपदा। छयिमे, आवुसो, फस्सकायाचक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सो, मनोसम्फस्सो। सळायतनसमुदया फस्ससमुदयो, सळायतननिरोधा फस्सनिरोधो, अयमेव आरियो अङ्गिको मग्गो फस्सनिरोधगामिनी पटिपदा" इति पालित्रिपिटकान्तर्गते मज्झिमनिकाये सम्मादिट्टिसुत्ते पृ० ७०। "वेदना चाय, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा ? वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा” इति मज्झिमनिकाये चूळसीहनादसुत्ते पृ. ९५, महातण्हासङ्ख्यसुत्ते पृ. ३२१ । पृ० ५ पं० ३ गढिए। “सक्तो गृन्दो प्रथितः” इति श्रावकभूमौ पृ० ९५। पृ० ६ पं० ११, २३ अणु। तुलना-“आदेशः 'जाए सद्धाए निक्खंतो तमेवमणुपालए' इत्यादिकः” इति बृहत्कल्पसूत्रवृत्तौ [पृ० ३६३] उद्धृतः पाठः। _पृ. ६ पं० १२ पणया"। तुलना-"पणया वीरा महावीहिं सिद्धिपहं णेआउयं धुवं । २।१।२१ ॥” इति सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे सू० १०९।। पृ. ८ पं० १५ खेत्तण्णे। तुलना-"इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ क्षेत्रमं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्र-क्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ॥ १३१-२॥"-भगवद्गीता। "अखेत्तञ्जू अकुसलो" इति पालित्रिपिटकान्तर्गते अंगुत्तरनिकाये नवकनिपाते, चतुर्थे भागे पृ० ५७ । “भखेत्तजू ति अगोचरञ्जू" इति विसुद्धिमग्गटीकायां प्रथमे भागे पृ० ३२६ ।। पृ० १० पं० २१ चूर्णिकृता । चूर्णिकृतामिव वृत्तिकृतां शीलाचार्याणामपि अयं पाठो मूलरूपेणाभिमत इति पूर्वापरतुलनया ज्ञायते। पृ० १४ पं० १४, २७ । तुलना-"तालियंटेण पत्तेण साहाविहुवणेण य। ण ते वीयितुमिच्छति वीयावेऊण वा परं ॥६॥३७॥” इति दशवैकालिकसूत्रे। पृ० १७ पं० १ लोगविजयो। “लोगस्स य निक्खेवो अट्ठविहो छव्विहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥ १७५॥...."विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ १७७ ॥” इति आचाराङ्गनिर्युक्तौ। पृ० २२ पं० २ पियाउया। पृ० ९१ मध्ये “सव्वे पाणा पियाउगा" इति, पृ० ७५९ मध्ये च “ सव्वे पाणा पियाउया" इति पाठो बृहत्कल्पसूत्रवृत्तावुद्धृतः। __ पृ० २६ पं० २ णिरामगंधे । “णिरामगंधो परिव्वए" इति सूत्रकृताङ्गचूर्णि[पृ. ४]बृहत्कल्पवृत्ति[पृ० ९६, २७२, ३७८]-निशीथचूर्णि[१५।१२ पृ० ४८५]प्रभृतिषु बहुषु स्थानेषूद्धृतोयं पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy