SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४८ પ્રસ્તાવના ७५, ७६, ११५, १२३, १३४, १४७, १४८, 1८1, १८७, १८७, 143, 148, २२८, २९०, ૨૮૧ નાં ટિપ્પણ. સૂ૦ ૨૦૦ની ચૂર્ણિમાં લોકસ્વરૂપવિષે, રવઈલિય વિષે, સાંખ્યો વિષે બૌદ્ધસંમત ક્ષણભંગુરતા વિષે ઐતિહાસિક દૃષ્ટિએ ઉપયોગી વિવિધ ઉલ્લેખો પણ છે. प्रणेता, जिनके नाम का उल्लेख कहीं भी नहीं मिलता, कमसे-कम नागार्जुनीय परंपरा के प्रति आदर रखने वाले थे। ___ सूत्रकृतांग की चूर्णि में नागार्जुनीय वाचना के जो उल्लेख मिलते हैं उन सभी स्थानों पर 'नागार्जुनीयास्तु' ऐसा लिखकर ही नागार्जुनीय वाचनाभेद का उल्लेख किया गया है जो प्रथम श्रुतस्कन्ध में चार जगह व दूसरे श्रुतस्कन्ध में नौ जगह पाया गया है । आचार्य शीलांक ने अपनी घृत्ति म 'नागार्जुनीयास्तु पठन्ति' लिखकर नागार्जुनीय वाचना का उल्लेख चार जगह किया है। "पुवुत्तरविरुद्धं भासित्ता तो(ते) य विणासेंति...."केति भणंति-अस्थि लोगो। णणु अत्थिमेव लोगो, तेण कहं विणासितं ? भणिजइ-लोगअत्थित्तं पति अविरोधो(धा ?) नाणाविहेहिं सच्छंदविगप्पेहि विणासेंति, तंजहा-लोगो किर वामतो केसिंचि णिचं भवति आदिच्चे । अवट्ठियमेव तं आदिच्चमंडलं। दूरत्ताओ जे पुव्वं पासंति तेसिं आइच्चोदयो, आइच्चमंडलहिट्ठियाणं मज्झण्ह(व्हं), जे तु दूरातिवंता आइच्चमंडलं ण पस्संति तेसिं अत्थमिओ।....."णस्थि लोए त्ति वइत्तलिया पडिवन्ना, तं जहा'गंधवनगरतुलं माताकारग हेतु-पच्चय-सामग्गिपिहब्भावेहि अभावा' एवमादि हेऊहि णस्थि लोगो पडिवजंति। धुवो लोगो वायं विद्युति सत्कार्यकारणत्वात् , तेसिंण किंचि उप्पजति विणस्सती वा। असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्।। शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ [सांख्यकारिका ९] एगे भणंति “जातिरेव भावानां विनाशहेतु"मि(रि)ति।"-आचाराङ्गचूर्णि । શુન્યવાદી બૌદ્ધનાગાર્જુનના મતનો પણ નામનિર્દેશ વિના ઉલ્લેખ પ્રથમ સૂત્રની ચૂર્ણિમાં નીચે પ્રમાણે મળે છે – “अततीति अप्पा, हेउ-पञ्चयसामग्गिपिधब्भावेसु अहावा (= अभावा), हेतुर्वीर्य, पच्चओ पाणियं भूमी आगासं कालो एवमादि, एतेहिं कुहेऊहि 'अत्थि अप्पा' एवं एगेसिं णो परिण्णातं भवति"आचाराङ्गचूर्णि। મધ્યમકારિકા, વિગ્રહવ્યાવર્તની વગેરે ગ્રંથોમાં હેતુત્રWયસામગ્રીકૃથમવમવતુ આ હેતુથી નાગાર્જુને શુન્યવાદની સ્થાપના કરી છે. બૌદ્ધોમાં ચૈત્ર શુન્યવાદનો નાગાર્જુનરચિત પ્રસિદ્ધ ગ્રંથ છે, તેનો ટિબેટન અનુવાદ અત્યારે મળે છે. વૈદલ્યનો પુલ્ય અને વૈતુલ્ય પણ પર્યાય છે. આ બધા શબ્દોનો અર્થ બૌદ્ધ આચાર્ય અસંગે અભિધર્મસમુચ્ચય અને શ્રાવઠભૂમિમાં નીચે પ્રમાણે આપ્યો છે – "वैपल्यं कतमत ? बोधिसत्त्वपिटकसम्प्रयुक्तं भाषितम् । यदुच्यते? वैपुल्यं तद् वैदल्यमप्युच्यते। किमर्थं वैपुल्यमुच्यते ? सर्वसत्त्वानां हितसुखाधिष्ठानत उदारगम्भीरधर्मदेशनातश्च । किमर्थमुच्यते वैदल्यम् ? सर्वावरणविदलनतः । किमर्थमुच्यते वैतुल्यम् ? उपमानधर्माणां तुलनाऽभावतः"अभिधर्मसमुच्चय पृ० ७९ । “वैपुल्यं कतमत् ? यत्र बोधिसत्त्वनां मार्गो देश्यते अनुत्तरायै सम्यक् सम्बोधये दशबलानावरणज्ञानसमुदागमाय इदमुच्यते वैपुल्यम्"-श्रावकभूमि पृ० १३८ । 3. जातिरेव हि भावानां विनाशे हेतुरिष्यते। यो जातश्च न च ध्वस्तो नश्येत् पश्चात् स केन वै(वः)॥ २॥ प्रसिद्ध rai हिनासथित જણાય છે અને તેનો નિર્દેશ ઉપર જણાવેલી ચૂર્ણિમાં લાગે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy