SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टं-विशिष्टशब्दसूचिः [१] आचाराङ्गसूत्र[आयारंगसुत्त]प्रथमश्रुतस्कन्धान्तर्गतषिशिष्टशब्दसचिः सूत्राङ्काः १५ २०४, २१५, २७० ६२, १६० ३२१ २०० १२३ अंतर विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः अइवत्तती अकरणया अंगुलि अकरणिज अंजू १०७, १०८, १४०, १७०, २६० अकसायी अंडय अकस्मात् अंत अकाम ६५, २८८ अकाल अंतरद्धाए २३४ अकुकुए अंतराइय अकुट्ठ २४४, २५८ अकुतोभय अंतिय २, १९०, २३१ अकुव्वं ९२, १४७, १४८, २३३ अकुन्दमाण अंध १५, १८० अकंदकारी अंधत्त अक्कुट अंबिल अक्खाय अकड अगंथ अकम्म ७१, ११० अगणि अकम्मा १७५ | अगणिकम्म १८३ अंतसो १५८ ६३, ७२ ३२० १८४ २२, १२९ २७१ २०९ १८२ ૧૮૪ १, १७९, २६९ अंतो २०९ ३६, ३९ १ अत्रेदमवधेयम्-एकस्यैव शब्दस्य किञ्चिद् भिन्नाः प्रयोगाः तं तं स्वल्पीयांसं भेदम् ( ) एतादृशकोष्ठकमध्ये दर्शयित्वा तस्मिन्नेव शब्दे संगृहीताः, यथा क्वचिद् अधियास' शब्दः क्वचित्त 'अहियास 'शब्दः, अस्माभिः अधि(हियास' इति लिखित्वा ते सर्वेऽपि एकत्र संग्रहीताः। एवमन्यत्रापि । तस्य तस्य धातोः कालादिभेदेन कृत्प्रत्ययभेदेन च विभिन्नानि सर्वाणि रूपाणि तत्तद्धातोरनन्तरम् - एतादृशीं रेखां कृत्वा एकत्रैव संगृहीतानि, यथा 'अधियास-' इति लिखित्वा अधियासेति, अधियासज्जा, अधियासेमाणे' इति सर्वाणि रूपाणि एकत्रैव संगहीतानि। एवमन्यत्रापि बोध्यम् । यत्र तु किञ्चिद् वैशिष्टयं दर्शयितुमभिप्रेतं तत्र पृथक पृथग रूपाण्यपि दर्शितानि । __ क्वचित् तस्य तस्य धातोः पृथक् पृथक् रूपाणि तस्यैव धातोरनन्तरम् - एतादृशीं रेखां विधाय धातोरवस्तादुपदर्शितानि, यथा 'अस्' धातो रूपाणि, एवमन्यत्रापि शेयम् । सामान्यतो ये शब्दा मूले सन्ति त एवात्र संगृहीताः, क्वचित्तु टिप्पणगता विशिष्टाः पाठा भपि [टि०] इति संकेतं कृत्वा दर्शिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy