SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २७८ आयारंगसुत्ते बीए सुयक्खंधे [सू० ७७४७७४. जंणं दिवसं समणस्स भगवतो महावीरस्स व्वाणे कसिणे जाव समुप्पन्ने तं णं दिवसं भवणवइ-वाणमंतर-जोतिसिय-विमाणासिदेवेहिं य देवीहिं य ओवयंतेहिं य जाव उप्पिंजलगभूते यावि होत्था । ७७५. ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे अप्पाणं च लोगं ५ च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खती, ततो पच्छा माणुसाणं । ७७६. ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे गोतमादीणं समणाणं णिग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवणिकायाइं आइक्खति भासति परवेति, तंजहा- पुढवीकाए जाव तसकाए । ७७७. पंढमं भंते ! महव्वयं ‘पञ्चक्खामि सव्वं पाणातिवातं । "से सुहुमं १. वतीवाण' खं० । २. °वासिणो दे खे० जै० सं० ख० इ० ॥ ३. देवीहिं य नास्ति खेमू० सं०॥ ४. उवतंतेहिं य खे० जै० ख०। उवयंतेहिं जाप सं०। ५. तए णं इ०॥ ६. °समेक्ख हे १, २, ३ इ० ला० । “अभिसमिच्चा ज्ञात्वा, किं कृतवान् ? धम्मै आख्याति। छज्जीवणिकाये तेभ्यश्च वेरमणं वदमाणे इताव ताव आतिक्खे(क्ख)ए, तन्मात्रं गत्थेवुत्तरिए, ण एतद्विशिष्टो एतद्वयतिरिक्तो वा व्याख्यातपूर्वः, न वा एतद्वयतिरिक्तो कश्चिद् धर्मोऽस्तीति। तम्हा वुत्ते पढमे महव्वए। तस्य उपबूंघनार्थ भावनादर्शना। भावना चोक्ता। चारित्रस्य भावनेयमपदिश्यते। भावयतीति भावना, यथा शिलाजतोः आयसं भा(व?)जनं, विषस्य कोद्रवा। सिद्धार्थ गाहा। एव(वं) इमा भावना।” चू०। “उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई'त्तीत्येवमन्तेन ग्रन्थेन" शी। "तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरलोगं अभिसमिया सममाणं णिग्गंथाणं पंच महन्वयाई सभावणाई छच्च जीवनिकाए धम्म देसेमाणे विहरिस्सह" इति स्थानाङ्गसूत्रे नवमस्थाने। "एताव ताव समणे[ण वा माहणे[ण] वा जाव त्वु(णत्थेवु)त्तरीए" इति पृ० २०० मध्ये सूत्रकृताङ्गचूर्णौ तथा “इत्ताव ताव समणेण वा माहणेण वा धम्मे अक्खाते, णत्थेतो उत्तरीए धम्मे अक्खाते" इति सूत्रकृताङ्गचूर्णौ पृ. २१५॥ ७. क्खती तो पच्छा खे० जै० सं० ॥ ८. मणुसाणं हे १, २, ३ इ० ॥ ९. 'याइं छज्जीवणिकायाई सभावणाई आइ सं० । तुलना-"पुरिमपच्छिमगाणं तित्थगराणं पंचजामस्स पणवीसं भावणाओ पण्णत्ताओ, तंजहा-इरियासमिई मणगुत्ती वयगुत्ती आलोयभायणभोयणं आदाणभंडमत्तनिक्खे. वणासमिई. अणुवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे, उग्गहअणुण्णवणया उग्गहसीमजाणणया सयमेव उग्गहं अणुगिण्हणया साहम्मियउग्गहं अणुण्णविय परिभुंजणया साहारणभत्तपाणं अणुण्णविय पडिभुंजणया, इत्थीपसुपंडगसंसत्तगसयणासणवजणया इत्थीकहविवजणया इत्थीण इंदियाणमालोयणवजणया पुव्वरयपुव्वकीलियाणं अणणुसरणया पणीताहारविवजणया, सोइंदियरागोवरई चखिदियरागोवरई पाणिदियरागोवरई जिभिदियरागोवरई फासिंदियरागोवरई” इति समवायाङ्गसूत्रे ॥ १०. °सती खे० जै० खं०॥ ११. विकाए हे १, २, ३ इ०॥ १२. पढमे सं० खं ॥ १३. से नास्ति सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy