SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ५८४] पढमा चूला, पंचमे अज्झयणे बीओ उद्देसओ। २११ चेव निसिरेजा, 'नो णं सातिजेज्जा । से एगतिओ एयप्पगारं निग्धोसं सोचा निसम्मा 'जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय २ उवागच्छंति, तहप्पगाराणि वत्थाणि नो अप्पणा गिण्हंति, नो अन्नमन्नस्स दलयंति, तं चेव जाव नो साइजूति,' ५ बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तं पाँडिहारियं वत्थं * जाइत्ता जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय २ उवागच्छिस्सामि, अवियाई एतं ममेव सिया, माइट्ठाणं संफासे, णो एवं करेजा। ५८४. से भिक्खू वा २ णो वण्णमंताई वत्थाई विवण्णाई करेजा, * विर्वण्णाई वण्णमंताई ण करेज्जा, अण्णं वा वत्थं लभिस्सामि त्ति कटु नो अण्णमण्णस्स देजा, १. नो पामिचं कुन्जा, नो वत्थेण वत्थपरिणामं करेजा, नो परं उवसंकमित्तु * एवं प्रायः पञ्चविंशत्यक्षरपरिमितः कश्चित् पाठोऽत्रासीत् , किन्तु तं घृष्टा तत्स्थाने से हता अहमवि मुहुत्तं पाडिहारियं वत्थं इति पाठो लिखितो दृश्यते, हे ३ जै० मध्ये तस्स चेव निसिरेजा, न अनाणं साइजेजा, से एगतिमओ एयप्पगारं निग्धोसं सोचा निसम्मा जे भयंतारो तहप्पगाराणि वस्थाणि मुहुत्तगं २ से सोचा णिसम्मा जायित्ता जाव एगाहेण....."वत्थं इति पाठो दृश्यते, तत्रापि जै० मध्ये कियन्ति अक्षराणि कथं लिखितानि तद् वक्ष्यमाणटिप्पणानुसारेण ज्ञेयम् । तस्स चेव निसिरेजा इत्यतः प्रभृति बहुवयणेण भाणियव्वं इतिपर्यन्तः पाठः खेमू० मध्ये नास्ति, किन्तु पत्रस्याधोभागे केनचिल्लेखकेन खे० प्रतौ पूरित इत्यवधेयम्॥ १. नो णं सातिजेज से एगतिमो नास्ति हे २ ला० । नो भत्ताणं सा हे १। न अन्नाणं सा° हे ३ जै० । दृश्यतां पृ० २१० टि० ४ ॥ २. से एगतिमो नास्ति सं० । से एगो खेसं० । दृश्यतां पृ० २१० टि. ४, १३ ॥ ३. ससंधियाणि नास्ति सं० खेमू० जै० ख०, दृश्यता पृ० २१० टि० १२-१३ ॥ ४. दुवा सं०॥ ५. °स्स अणुवएंति तं चेव हे १, २, ३ इ० ला० जै०। जै० मध्ये पूर्व लिखितानि कानिचिदक्षराणि आच्छाद्य तत्स्थाने अणुवयंति'...."अहमवि इति पाठो लिखितोऽस्तीति ध्येयम् ॥ ६. बहुवयणेण भासियव्वं इ०। बहुमाणेण भासियवं हे १, २, ३ जै० ला० ॥ ७. परिहा हे १, २ ला०॥ ८. एवं सं० ॥९. विवनाई वा वन हे १। विवण्णाई वन्नमंताई करेजा खे० सं० हे २ इ० । * * एतदन्तर्गतस्थ विवण्णाई........ उवसंकमित्तु इति पाठस्य स्थाने खं० मध्ये जै० मध्ये च 'मुहुत्तं २ पाडिहारियं वत्थं जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय २ उवागच्छिस्सामि अवियाई एतं ममेव सिया माइट्ठाणं संफासे णो वदेजा' इति पाठो दृश्यते। खे० मध्येऽपीदृश एव पाठ आसीदिति भाति, यतः कानिचिदक्षराणि घृष्टानि, कानिचित्तु निषिद्धानीति स्फुटं तत्र विलोक्यते। विवण्णाई"उवसंकमित्तु इति पाठः खे० जै० मध्ये पश्चात् केनचित् पूरित इत्यपि ध्येयम् ॥ १०. वत्थं परिणाम सं० विना। दृश्यतामुपरितनं टिप्पणम् , तथा सू० ४२१, ४२९, ४७४,५८३॥ ११. कुज्जा खे० सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy