SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ५५८] पढमा चूला, पंचमे अज्झयणे पढमो उद्देसओ। २०३ आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पेत्तुण्णाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गंजलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावाराणि वा, अण्णतराणि वा तहप्पगाराइं वत्थाई महद्धणमोल्लाइं लाभे संते णो पडिगाहेजा। ५५८. से भिक्खू वा २ से ज्जं पुण आईणपाउरणाणि वत्थाणि जाणेजा, ५ तंजहा- उद्दाणि वा पेसाणि वा पेसलेसाणि वा किण्हमिगाईणगाणि वा णीलमिगाईणगाणि वा गोरमिगाईणगाणि वा कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्याणि वा पावारगा। सुवण्णे दुते सुत्तं रज्जति, तेण जं वुतं तं कणगं। अंता जस्स कणगेण कता तं कणगयकं (कणगंतं-प्र०)। कणगेण जस्स पट्ठा(ट्टा ?) कता तं कणगपटुं(?), अहवा कणगपिट्ठा मिगा। कणगसुत्तेण फुल्लिया जस्स पाडिता तं कणगखचितं । कणगेण जस्स फुल्लिताओ दिण्णाओ तं कणगफुसियं जहा कद्रमेण उत्रेडिजति। वग्घस्स चम्मं वग्याणि । चित्तगचम्मं विवग्घाणि । छपत्रिकादिएकाभरणेन मंडिता भाभरणा। छपत्रिक-चंदलेहिक स्वस्तिक-घंटिक-मोत्तिकमादीहिं मंडिता भाभरणविचित्ता। सुणगागिती जलचरा सत्ता, तेसिं अजिणा उट्टा(उड्डा), अण्णे भणंति- उट्टचम्म । गोरमिगाणं अइणा गोरमिगाहणा। पेसा पसवा. तेर्सि अइणं । अण्णे भणंति-पेसा लेसा य मच्छादिणा।" इति निशीथचूौँ सप्तमोद्देशके, पृ० ३९९-४००॥ ७. सहिण्णाणि सं०॥ १. मायाणाणि वा [कायाणाणि वा खे० ०] खे० जै० खं० । आयकाणि वा कायकाणि वा हे १, २॥ २. पतु हे 1, ३ ला०॥ ३. देसराणि खेमू० जै०। वेसराणि सं० हे ३॥ ४. गजराणि सं०॥ ५. फलि खेमू० जै० खं०॥ ६. कोयहाणि खे० जै० खं० हे १,३। 'कोयवाणि वा इति पाठः' खेटि.॥ ७. अजीण हे २“से इत्यादि, स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्पन्नानि 'प्रावरणीयानि' वस्त्राणि जानीयात् , तद्यथा-उद्दाणि च त्ति, उद्राः (उड्राः-प्र०) सिन्धुविषये मत्स्याः , तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि उद्राणि (ओड्राणि-प्र०, औद्राणि प्र०)। पेसाणि त्ति सिन्धुविषय एव सूक्ष्मचर्माणः पशवः, तच्चर्मनिष्पन्नानीति । पेसलेसाणि त्ति तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि। कृष्ण-नील-गौरमृगाजिनानि प्रतीतानि। कनकानि चेति कनकरसच्छुरितानि। तथा कनकस्यैव कान्तिर्येषां तानि कनककान्तीनि। तथा कृतकनकरसपट्टानि कनकपट्टानि। एवं कनकखचितानि कनकरसस्तबकाञ्चितानि कनकस्पृष्टानि। तथा व्याघ्रचर्माणि। एवं व्याघ्रचर्मविचित्रितानि। माभरणानि आभरणप्रधानानि। भाभरणविचित्राणि गिरिविडकादिविभूषितानि । अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लामे सति न प्रतिगह्णीयादिति ।" शी०। “मायणाणि चम्माणि । ओडाणि (उडाणि-प्र०, उट्टाणि-प्र.) वा ओडा (उडा-प्र०, उट्टा-प्र०) मच्छा सिंधुविसए, तेसिं चम्म मउयं भवति। पेस्सा तथे(त्थे)व पसत्ता(वा?) य । कणगाणि कणगप्पोलियाणि । कणगपट्टाणि सोवनपट्टा दिज्जति । कणगकंताई अंतेसु कणगमंडिताणि । कणगखइयाणि कहिंचि कहिंचि । कणगफुसियाणि इतिलिगा फुसिगा दिति। वग्वाणि वग्धचम्माणि । विवग्याई चित्तगस्स। भाभरणाणि, एकजातितेण आभरणेण मंडिताणि । भाभरणविहिता(चित्ता)णि विचित्तेहिं आभरणेहिं ।” चू०॥ ८. उड्डाणि जै०। दृश्यता सूत्रकृताङ्गे सू० ३९५॥ ९. गोणगाणि सं० । 'गोरमिगाईणगाणि वा पाठः' संटि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy