SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २०२ आयारंगसुत्ते बीए सुयक्खंधे [सू०५५६ - ५५६. से भिक्खू वा २ से जं पुण वत्थं जाणेजा अस्संजते भिक्खुपडियाए कीतं वा धोयं वा रत्तं वा घटुं वा मटुं वा संमटुं वा संपधूवितं वा, तहप्पगारं वत्थं अपुरिसंतरेकडं जाव णो पडिगाहेजा। अह पुणेवं जाणेज्जा पुरिसंतरकडं जाव पडिगाहेजा। ५५७. से भिक्खू वा २ से जाइं पुण वत्थाई जाणेजा विरूवरूवाई महद्धणमोलाई, तंजहा- आईणगाणि वा सँहिणाणि वा सहिणकल्लाणाणि वा १. समर्ट सं० हे ३॥ २, ४. कडाइं हे १, २ ला। कडाति इ० । “विसोधिकोडी सव्वा संजयट्ठा ण कप्पति अपुरिसंतरकडादी। पुरिसंतरकडा कप्पति।" चू० । “वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः।" शी० । दृश्यतां सू० ५५५ ॥ ३. पुण एवं खं०॥ ५. मोल्लातिं खं०॥ ६. आयी खे० जै०। आतिणाणि हे १। अजि (ति इ०)णाणि हे २, इ.। आजिणेण हे ३ । अजिणगाणि खं०। “माजिनानि मूषकादिचर्मनिष्पन्नानि, श्लक्ष्णानि च तानि वर्णच्छव्यादिभिश्च कल्याणानि च सूक्ष्मकल्याणानि । आयाणि य क्वचिद् देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पक्ष्मनिष्पन्नानि आजकानि। तथा कचिद् देशे इन्द्रनीलवर्णः कर्पासो भवति, तेन निष्पन्नानि कायकानि । क्षौमिकं सामान्यकासिकम् । दुकूलं गौडविषयविशिष्टकार्पासिकम्। पट्टसूत्रनिष्पन्नानि पट्टानि । मलयानि मलयजसूत्रोत्पन्नानि। पतु(शु-प्र०, कु-प्र०)नं ति वल्कलतन्तुनिष्पन्नम्। अंशुक-चीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि। तानि च "न प्रतिगृह्णीयादिति।" शी० । “आईणगाणि चम्माणि। सहिणाई सकल्लाणाणि सण्हाई लक्खणजुत्ताणि य। आया जायाणि आयताणि । कायाणि, जत्थ इर कागवण्णो पडिओ तत्थ मणी तस्स पभावेण सेवालो उक्किट्ठो जाओ, अइगाणं पदविच्चेसु लग्गो, अवणेत्तु विजति, जारिसी मणीणं पभा एरिसी वत्थाणं भवति, एयाणि कायाणि अहवा मायाणि। खोमियाणि पलेहाणि । दुगुलाणि दक्खिणापहे वागेसु । पत्तुण्णाणि कोलपायालादी। चीणंसुगाणि सण्हाणि अंसुगाणि । देसरागाणि एगपदेसरत्ताणि । अमिलाई सामुलीओ। गजलाणि कडकडेंताणि। कोयव-कंबल-पावारादीणि सुसिरदोसा य ण गृह्णीयात् ।" चू० । “अजिणं चम्म, तम्मि जे कीरति ते आईणाणि (अयिणा-प्र०) । सहिणं सूक्ष्मं । कल्लाणं स्निग्धं लक्षणयुक्तं वा । किंचि सहिणं कल्लाणं च, चउभंगो। आयं णाम तोसलिविसए सीततलाए अयाणं खुरेसु सेवालतरिया लग्गति, तत्थ वत्था कीरति। कायाणि, कायविसए काकजंघस्स जहिं मणी पडितो तलागे तत्थ रत्ताणि जाणि ताणि कायाणि भण्णंति, दुते वा काये रत्ताणि कायाणि । पौडमया खोम्मा, अण्णे भण्णंति-रुक्खेहितो निग्गच्छंति, जहा वडेहिंतो पादगा साहा। दुगुल्लो रुक्खो, तस्स वागो घेत्तुं उदूखले कुट्टिजति पाणिएण जाव ताव भुसीभूतो, ताहे कज्ज(च्च-प्र०)ति एते दुगुल्लो। तिरीडरुक्खस्स वागो, तस्स तंतू पट्टसरिसो सो तिरीडपट्टो, तम्मि कयाणि तिरीडपट्टाणि, अहवा कीडयलाला । मलयविसए मलयाणि पत्ताणि कोहिजंति, तेसु वालएसु पत्तुण्णाणि । दुगुल्लातो अभंतरहीरे जं उप्पज्जति तं असुयं । सुहुमतरं चीणंसुयं भण्णति, चीणविसए वा जंतं चीणंसुयं । जत्थ विसए जा रंगविधी, ताए देसे रत्ता देसरागा। रोमेसु कया(कत्ता-प्र०) अमिला अहवा निम्मला अमिला। घट्टणीसु घटिता ते परिभुज्जमाणा कडकडेति गज्जितसमाणं सह करेंति ते गजला। फडिगपाहाणनिभा फाडिगा अच्छा इत्यर्थः । कोतवो वरको (दरकुतो-प्र०)। पारसा कंबला। खरडगपारिगादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy