SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ चउत्थं अज्झयणं 'भासजाया' [पढमो उद्देसओ] ५२०. से भिक्खू वा २ इमाइं वयिआयाराइं सोचा णिसम्मा इमाइं अणयाराई अणायरियपुव्वाइं जाणेजा-जे कोहा वा वायं विउंजंति*, जे माणा वा ५ वायं विउंजंति, जे मायाए वा वायं विउंजंति, *जे लोभा वा वायं विउंजंति, जाणतो वा फरुसं वदंति, अजाणतो वा फरुसं वयंति। सव्वं चेयं सावजं वजेजा विवेगमायाए-धुवं "चेयं जाणेजा, अधुवं चेयं जाणेज्जा, असणं वा ४ लभिय, णो लभिय, भुंजिय, णो भुजिय, अदुवा आगतो अदुवा णो आगतो, अदुवा एति, अदुवा णो एति, अदुवा एहिति, अदुवा णो एहिति, एत्थ वि १० आगते, एत्थ वि णो आगते, एत्थ वि ऐति, एत्थ वि णो एति, ऐत्थ वि एहिति, एत्थ वि णो एहिति । ५२१. अणुवीयि "णिट्ठाभासी समिताए संजते भासं भासेन्जा, तंजहाएगवयणं १, दुवयणं २, बहुवयणं ३, इत्थीवयणं ४, पुरिसवयणं ५, णपुंसगवयणं ६, अज्झत्थवयणं ७, उवणीयवयणं ८, अवणीयवयणं ९, उवणीत- १५ १. वइयायाराई सं० हे १, २, ३ ला० ॥ २. आयरिय खं० । “अनाचीर्णपूर्वान्" शी० ॥ ३. जानाना(न शीखं० १)स्तदोषोद्घटनेन परुषं वदन्ति(ति शीखं० १) अजानाना(नो शीखं० १) वा, सर्व चैतत्... "साधयम् , तद् वर्जयेत् विवेकमादाय" शी । "जाणतो चोरं 'चोरं' भणति, दासं 'दास', अजाणतो भणति, सम्वमेयं सावजं वजए......विवेगमादाय" चू० ॥ ४. सम्वमेयं हे १, २, ३ इ० ला० चू० । दृश्यतामुपरितनं टिप्पणम् ॥ ५. * * एतन्तर्गतः पाठो नास्ति खेमू० । जे माणा वा जे मायाए वा खेसं० । जे माणा वा वएज्जा वा जे मायाए वा जै०॥ ६. माया वा सं० । “माया गिलाणो हं, लोभा वाणिजं करेमाणे" चू०॥ ७.चेवं खे० जै० इ० । चेदं हे १, २, ३ । “ध्रुवमेतद् निश्चितं वृष्टयादिकं भविष्यतीत्येवं जानीयात्" शी० ॥ ८. '४' नास्ति सं० खं०। “स तत्राशनादिकं लब्ध्वैव समागमिष्यति" शी०॥ ९. तत्थ हे १, २,३ ला०। "एवमत्र पत्तन-मठादावपि भूतादिकालत्रयं योज्यम्" शी० । “एत्थ वि आगते, अस्मिन् एत्थ प्रामे संखडीए वा" चू०॥ १०. तत्थ हे १, २, ३॥ ११. एति ते एत्थ णो एति खे. जै० ॥ १२. तस्थ खे० ० खं० ॥ १३. °वीय जै० इ० । “अणुवीति पुव्वं बुद्धीए पासित्ता" चू०॥ १४. “निश्चितभाषी निट्ठभासी सम्यक् संजते भाषेत, संकितः ‘मण्णे' ति, ण वा जाणामि" चू० । “निष्ठाभाषी सावधारणभाषी" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy