SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ५०५] पढमा चूला, तइए अज्झयणे तइओ उद्देसओ। १८३ ५०३. एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं [समिते सहिते सदा जएज्जासि त्ति बेमि । ॥ तृतीयस्य द्वितीय उद्देशकः समाप्तः ॥ [तइओ उद्देसओ] ५०४. से भिक्खू वा २ गामाणुगाम दुइजमाणे अंतरा से वप्पाणि वा ५ फलिहाणि वा पागाराणि वा जाव दरीओ वा कूडागाराणि वा पासादाणि वा णूमगिहाणि वा रुक्खगिहाणि वा पव्वतगिहाणि वा रुक्खं वा चेतियकडं थूभं वा चेतियकडं आएसणाणि वा जाव भवणगिहाणि वा णो बाहाओ पगिज्झिय २ अंगुलियाए उदिसिय २ ओणमिय २ उण्णमिय २ णिज्झाएज्जा। ततो संजयामेव गामाणुगामं दूइजेजा। ५०५. से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, अंतरा से कच्छाणि वा दवियाणि वा 'माणि वा वलयाणि वा गहणाणि वा गहणविदुग्गाणि वा वणाणि वा वणविदुग्गाणि वा पव्वताणि वा पव्वतविदुग्गाणि वा अँगडाणि वा तलागाणि वृत्तिकृतां सम्मतो भाति। पसिणाणि णो पुच्छिज्जा, एतप्पगाराणि पसिणाणि पुट्ठो वा अपुट्ठो वा णो वाग(क सं०)रेज्जा एतं(वं सं०) खलु खे० जै० सं० ख० इ०, अयं पाठश्चूर्णिकृतां सम्मतो भाति। "ते चारिया अण्णो कोति पुच्छिज्ज ण पुच्छिज्ज वा, परे पुट्ठो अपुट्ठो वा नो वागरेज्जा, एतं खलु तस्स भिक्खुस्स वा २ सामग्गितं इति" चू०। “पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत् तस्य भिक्षोः सामग्र्यमिति" शी०॥ १. दृश्यता पं० १७, सू० ३३४ ॥ २. जं सव्व?हिं नास्ति हे १, २, ३ ला० । दृश्यता सू० ४८३॥ ३. द्वितीयोद्देशकः। हे १, २ इ०॥ ४. वप्पाणि वा नास्ति हे १, २ इ० । “अंतरा बप्पाणि ते चेव, कूडागारं रहसंठितं, पासाता सोलसविहा, णूमगिहा भूमीगिहा भूमीघरा, रुक्खगिहं जालीसंछन्नं, पचयगिहं दरी लेणं वा, रुक्खं वा चेइयकडं वाणमंतरठवियगं पेढं वा चिते, एवं थूभे वि, एवमादीणि आभिरामुगाणि (?) जहा गिरिणगरे, णो पडिसि(गि)झिय २ णिज्झाएजा, गरए खरिता (१), खरिया णट्ठा, चक्खुलोलयाए रियावहितापलिमथु" चू० ॥ ५. अंगुलीयाए इ. विना। अंगुलीयाए उहिस्सिय खे०॥ ६. दूइजेजा इ०॥ ७. भगडाणि वा इत्यस्य स्थाने पन्वतगिहाणि वा हे १, २ इ० ला० । “कच्छाणि वा जहा णदीकच्छा, दवियं सुवण्णारावणो वीयं वा, वलयं णदिकोप्परो, णूम भूमिघरं, गहणं गंभीरं जत्थ चक्कमंतस्स कंटगा साहातो य लगति, वर्ण एगरुक्खजाइयं वा, वणदुग्गं नाणाजातीहि रुक्खेहि, पव्वतो एव पव्वतो पब्धयाणि वा, मागहभासाए एगवयणेण णपुंसगवतयणं(वतणयं-प्र०), पव्वइता वि पव्वइयं पि, प्रासादक प्रासादकाई, पव्वयदुग्गाई बहू पव्वता, अगड-तलाग-दहा अणेगसंठिता, णदी पउरपाणिया, वावी वट्टा मल्लगमूला वा, पुक्खरणी चउरंसा, सरपंतिया पंतियाए ठिता, सरसर सर-प्र०7पंतिया पाणियस्स इमम्मि भरिते इमा वि भरिजति, परिवाडीए पाणियं गच्छति" चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy