SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते बीए सुयक्बंधे [सू० ५००वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ उत्तरेजा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा, '२ [त्ता] ततो संजयामेव अवलंबिय २ उत्तरेज्जा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा। ५००. से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, अंतरा से जवसाणि वा ५ सगडाणि वा रहांणि वा सचक्काणि वा परचक्काणि वा सेणं वा विरूवरूवं संणिविट्ठ पेहाए सति परक्कमे संजयामेव [परक्कमेन्जा], णो उज्जुयं गच्छेजा। ५०१. से णं से परो सेणागओ वदेजा-आउसंतो! एस णं समणे सेणाए अभिचारियं करेइ, से णं बाहाए गहाय आगसह । से णं परो बाहाहिं गहाय आगसेन्जा, तं णो सुमणे सिया जीव समाहीए। ततो संजयामेव गामाणुगामं दूइजेजा। ५०२. “से भिक्खू वा २ गौमाणुगामं दूइज्जमाणे, अंतरा से पाडिपहिया उवागच्छन्ना, ते णं पाडिपहिया एवं वदेजा-आउसंतो समणा! केवतिए एस गामे वा जाव रायहाणी वा, केवतिया एत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ? से बहुभत्ते बहुउदए बहुजणे बहुजवसे १ से अप्पभत्ते अप्पुदए १५ अप्पजणे अप्पजवसे ? एतप्पगाराणि पंसिणाणि पुट्ठो नो आइक्खेजा, एयप्पगाराणि पसिणाणि णो पुच्छेजा। १. तणाणि वा नास्ति खे० सं०॥ २, ६. उत्ता हे, १, २ ला०॥ ३. से तत्थ खे० ख०॥ ४. पाडिवहिया खे० सं० खं०। “जिणकप्पितो पाडिपहियहत्थं जाइतु उत्तरति. थेरा रुक्खादीणि वि" चू०॥ ५. '२.' नास्ति हे १, २, ३॥ ७. संणिसटुं खं० जै०। सण्णिटुं खेमू०॥ ८. 'कमे वा णो उ° खं०॥ ९. अभिणिचारियं सं० विना। 'अभिचारियं वा पाठः' खेटि। “चारिओ त्ति वा काउं आगसेज्जा" चू०। "बहवे साहम्मिया इच्छेज्जा भभिनिचारियं चारए। [व्यवहार. ४] "अभिनिचारिका आभिमुख्येन नियता चारिका सूत्रोपदेशेन बहिजिकादिषु दुर्बलानामाप्यायननिमित्तं पूर्वाह्ने काले समुत्कृष्टं समुदानं लब्धं गमनम् अभिनिचारिका, तां चरितुं समाचरितुं कर्तुमित्यर्थः" इति व्यवहारसूत्रस्य मलयगिरिसरिविरचितायां वृत्तौ चतुर्थ उद्देशके पृ. ६५-६६॥ १०. करती खे० जै० सं० ख०॥ ११. भाकसेजा खे. जै० सं०॥१२. जाव अण्णोण्णसमाहीए खे० जै० सं० खं० । दृश्यतां स० ४८६॥ १३. दूइ.."गाम नास्ति जै०॥ १४. से भिक्खू वा २ नास्ति खं० । से दूइजमाणे नास्ति खेमू०॥ १५. गामाणुगामं नास्ति सं०। गामा "माणे नास्ति हे १, २ इ०॥ १६. पडि हे २ इ०। एवमग्रेऽपि। पाडिवहिया सं०, एवमग्रेऽपि। पाडिवधिया खे० ख०॥ १७. हाणि सं० विना। दृश्यता सू० ५१३॥ १८. अप्पुदए अप्पभत्ते हे १, २. इ० ला०॥ १९. प्रतिष्वीदृशाः पाठाः-पसिणाणि पुट्ठो नो आइक्खेजा(आगच्छेज्जा हे २, ला०), तह(एय हे ३)प्पगाराणि पसिणाणि नो पुच्छेजा, तं(एयं हे ३) खलु हे १, २, ३. ला०, अयं पाठो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy