SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १७८ मायारंगसुत्ते बीए सुयफ्खंधे [सू० ४८३कंजलावेति । एतप्पगारं मणं वा वायं वा णो पुरतो कट्ठ विहरेजा। अप्पुस्सुए अबहिलेस्से ऍगत्तिगएणं अप्पाणं 'वियोसेज समाधीए । ततो संजतामेव णावासंतारिमे उदए अधारियं रीएन्जा। ४८३. ऍयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं “ज ५ सव्वद्वेहिं [संमिए] संहिते सदा जएजासि ति "बेमि । ॥'इरियाए पढमो उद्देसओ समत्तो॥ [बीओ उद्देसओ] ४८४. से णं परो णावागतो णावागयं वदेज्जा–आउसंतो समणा ! एतं ता तुमं छत्तगं वा जाव चम्मछेदणगं वा गेण्हाहि, एताणि तो तुमं विरूवरेवाणि १० सत्थजायाणि धारेहि, एवं ता तुमं दारगं वा दौरिगं वा पजेहि, णो "से तं 'परिणं परिजाणेज्जा, तुसिणीओ उवेहेजा । ४८५. से णं परो गावागते णावागतं वदेज्जा–आउसंतो! एसणं समणे १. कजाला' खे० जैसं० सं०॥ २. तुलना-स० ४८६, ५१५, ५१८। “अप्प(प्पु)सओ जीविय-मरणे हरिसं ण गच्छति। अबहिलेसे, कण्हादि तिण्णि बाहिरा, अहवा उवगरणे भज्झोववण्णो बहिलेसो, ण बहिलेसो अबहिलेस्सो। एगत्तिगतो 'एगो मे सासओ', महब उवगरणं मुतित्ता एगभूतो। वोसज्ज उवगरणं सरीरादि। समाहाणं समाधी। संजतगं, ण चडफडेंतो उदगसंघट्ट करेति। एवं अधारिया जहा रिया इत्यर्थः।" चू० । “मप्पुस्सुएति भविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिश्चोदके नावा गच्छन् माहारियमिति यथाऽये भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः" शी०॥ ३. भवहिल्लेस्से खेसं०। भवहिलेस्से खेमू. जै० ख०। दृश्यता टि. २॥ ४. एगतिगएण सं. विना। पंगतगएण सं०। दृश्यता टि० २, सू० २६४॥ ५. विउसेज सं० । वियोसज खे०। विउसजा खं०॥ ६. आहारियं सं० हे १, २, ३ इ० ला० शी०॥ ७. एवं खं० हे १, २, ३ ला०। दृश्यता सू० ३३४॥ ८. * * एतदन्तर्गतः पाठो नास्ति हे १, २ ला० । “एतत् तस्य भिक्षोः सामग्रयमिति तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्तः" शी०॥ ९. समिए नास्ति ला० १ विना। दृश्यतां सू० ३३४ इत्यादि ॥ १०. सहितेहिं हे ३ विना। दृश्यता सू० ३३४ इत्यादि । ११. बेमि नास्ति सं०॥ १२. रियाए प्रथम उद्देशकः समाप्तः चू० । तृतीयस्स प्रथमोद्देशकः॥ हे १, २ ला० ॥१३. ता नास्ति सं० विना॥ १४. रूवाई खे० जै० सं० खं०॥ १५. दारिगं वा नास्ति खे० जै० सं० खं० । “दारगंवा दारिगं वा पजेहि त्ति भुंजावेहि धरेहि वा णेज्जा, अम्हे णावाए कम्मं करेमो" चू०। “दारकादि उदकं पायय" शी०॥ १६. से तं'....""हेजा नास्ति सं०॥ १७. परिणं जाणेज्जा खे०। परिणं..."से णं नास्ति खं०॥ १८. णावाए खे० सं०। "नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्" शी०॥ १९. गं २ स° सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy