SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १७७ ४८२] पढमा चूला, तइए अज्झयणे पढमो उद्देसओ १७ णो से तं परिणं जाव उवेहेजा। ४८०. से णं परो णावागतो णावागयं वदेजा-आउसंतो समणा! ऐतं ता तुमं णावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहएण वा णावाउँस्सिचणएण वा उस्सिचाहि । णो से तं परिणं परिजाणेजा [.] । ४८१. से णं परो णावागतो णावागयं वएज्जा–आउसंतो समणा ! एतं ५ ता तुमं णावाए उत्तिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा काएण वा णावाउँस्सिंचणएण वा "चेलेण वा मट्टियाए वा कुसपत्तएण वा कुँविदेण वा पिहेहि । णो "से तं परिणं [परिजाणेज्जा०] । ४८२. से भिक्खू वा २ गावाए उत्तिंगेण उदयं आसवमाणं पेहाए, उवरुवार णावं फैजलावेमाणं पेहाए, णो परं उवसंकमित्तु एवं बूया-आउसंतो १० गाहावति ! एतं ते णावाए उदयं उत्तिंगेण आसवति, उँवरुवरि वा णावा [निशीथभा० ६०१५], फिह-अवल्लाणं तणुयतरं दीहं अलित्तागिती मलित्तं । आसोत्थो पिप्पलो, तस्स पत्तस्स सरिसो रुंदो फिहो हवति । वंसो वेणू, तस्स अवटुंमेण पादेहिं पेरिता णावा गच्छति। जेण वामं दक्खिणं वा वालिज्जति सो वलगो रणं पि भण्णति ॥६०१५॥ .."णावाउस्सिचणगं बडुगं दव्वगादि (कच्चगादि-प्र०) वा भवति, उत्तिंगंणाम छिद्रं, तंहत्थमादीहिं पिहेति ॥६०१६॥ मोदतिमादि दुमाणं वागो छल्ली कुविंदो उ॥६०१७॥.."मोदती गुलवंजणी, आदिसहाओ वडपिप्पल-आसत्यमादियाण वक्को मटियाए सह कुटिजति सो कुविंदो भणति, अहवा चेलेन सह महिया कुटिया चेलमट्टिया भण्णति, एवमाईएहिं तं उत्तिंगं पिहेति" इति निशीथचूर्णौ अष्टादशोद्देशके॥ १. से यं प° सं० हे १, २, ३ इ० ला॥ २. एयं * नो संचाएसि तुमं नावं मालित्तण वा जाव अन्नवरेण वाहित्तए * ता तुमं संसं० । * * एतदन्तर्गतः पाठः सं०मध्ये पश्चात् परित इति ध्येयम् ॥ ३. पडिग्गहेण हे १, २, ३ इ० ला० ॥ ४. खं० विना-°उस्सिंचएण खे० जै. सं० । उस्सिंचणेण हे, १, २, ३ इ० ला०॥ ५. दृश्यता सू० ४७७-९॥ ६. गयं वा माउ° खे० जै० सं०॥ ७. एवं हे १, २, ३ इ० ला० ॥ ८. "उत्तिंग आगलंतगं" चू० । "उत्तिंग ति रन्ध्रम्" शी०॥ ९. उरुणा खे० जै० सं०॥ १०.उस्सिचणेण हे २, ३ इ.। °उसिंचएण हे १॥ ११. "चेलमट्टिता चीवरेहिं समं मटिया मद्दिजति, कुशल(प)त्तओ दम्भो कुंभीवको वा गोल्लविसए असवत्तओ भण्णति, कुविंदो मोदइवक्काडओ" चू० । एतदनुसारेण चेलमट्टियाए इति पाठो भाति । दृश्यतां पं० १८॥१२. कुरुविंदेण हे ३ जै०॥ १३. से यं खं. विना॥१४. परिण्णा हे ३ विना। दृश्यता सू० ४७७-४७९ ॥१५. णावाउत्तिंगेण सं० हे ३ । “उत्तिंगेणं आसवति उवरिं गडूसे गेहति, कज्जलति त्ति पाणितेणं भरिजति" चू०॥ १६. 'वरि हे १, २, ३ इ० ॥ १७. “कजलावेमाणं ति प्लाव्यमाना(न-प्र०)म्" शीला० ॥ १८. कमित्तए एवं हे २ जै० इ० ला०॥ १९. तुत्तिंगेण २ सं० । “उत्तिंगेणं भासवति उवरिं गंडूसे गेहति, कजलति त्ति पाणितेण भरिजति" चू०॥ २०. उवरुवरि णावा सं. ला०। उवरि णावा हे १, २। उवरि २ नाव इ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy