________________
४७३] पढमा चूला, तईए अज्झयणे पढमो उद्देसओ। १७३ आयाणमेयं । ते णं बाला 'अयं तेणे, अयं उवचरए, अयं ततो आगते' त्ति कट्ट तं भिक्खं अक्कोसेज वा जाव उवद्दवेज वा, वत्थं पडिग्गहं कंबलं पादपुंछणं अच्छिदेज वा भिंदेज वा अवहरेज वा परिडवेज वा। अह भिक्खूणं पुवोवदिट्ठा ४ जं *णो (१) तहप्पगाराणि विरूवरूवाणि पचंतियाणि दसुगायतणाणि जाव विहारवत्तियाए णो पंवजेजा गमणाए। ततो संजयामेव ५ गामाणुगामं दूइज्जेन्ना।
४७२. से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, अंतरा से अरायाणि वा जुवरायाणि वा दोरजाणि वा वेरजाणि वा विरुद्धरजाणि वा, सति लाढे विहाराए संथरमाणेहिं जणवएहिं णो विहारवत्तियाएँ पवजेजा गमणाए। केवली बूया -आँयाणभेतं । ते णं बाला अयं तेणे तं चेव जाव गमणाए। ततो संजयामेव १० गामाणुगामं दूइजेजा।
४७३. से भिक्खू वा २ गामाणुगामं दूइजेजा, अंतरा से विहं सिया, से जं पुण विहं जाणेजा-एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण
१. मायाणमेयं नास्ति सं० । दृश्यतां सू० ४७२, ४७३ ॥ २. तेणं खेमू० जै० ख० ॥ ३. अंतं खं० ॥ १. तं भिक्खु नास्ति खे० सं० ख० । " इति कृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावजीविताद् व्यपरोपयेयुः तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधु निर्धाटयेयुरिति” शी० ॥ ५. उद्दवेज हे २, ३ इ० ॥ ६. कंबलं नास्ति खे० ॥ ७. मच्छिदेजा [वा हे ३] अभिंदेजा हे १, २, ३ ला । आछिंदेजा भाभिंदेज्जा इ०॥ ८. परिभवेज हे १, २, ३ इ० ॥ *अग्रे [पं०५] ‘णो पवजेजा' इति वर्तते, अतोऽत्राग्रे वा ‘णो' पदमधिकं प्रतीयते, दृश्यतां पृ० १२१ टि०३॥ ९. पञ्चजेजा खं०। पवजेजा वा ग° सं०। पडिव इ०॥ १०. ततो नास्ति खेमू० जै० ख० ॥ ११. वा गणरायाणि वा जु' जै० हे १ । “अणरायं राया मतो, जुगरायं जुगराया अस्थि कता वा दावं अभिसिञ्चति, दोरजं दो दाइता भंडंति, वेरजं जत्थ वेरं अण्णे[ण] रजेण राएण वा सद्धिं, विरुद्धं गमणं यस्मिन् राज्ये साधुस्स तं विरुवरज" चू० । “अराजानि' यत्र राजा मृतः, 'युवराजानि' यत्र नाद्यापि राजा(ज्या-प्र०)भिषेको भवति" शी०। “मए रायाणे जाव मूलराया जुवराया य दो वि एए अणभिसित्ता ताव मणरायं भवति । पुव्वराइणा जो जुवराया अभिसित्तो तेण अहिट्टियं रजं जाव सो दोच्चं जुवरायं णाभिसिंचेति ताव तं जुधरज भन्नति । परचक्केणागंतुं जं रज्जं विल्लोलितं तं वेरज | एगरज्जाभिलासिणो दो दाइया जत्थ कडगसंठिया कलहिंति तं दोरजं भन्नति" इति निशीथर्णों द्वादशोद्देशके ॥ ११. संथार खेमू० खं०॥ १२. °माणेसु वा जणवएसु वा हे २ इ० ॥ १३.°ए णो पव खेमू० जे०॥ १४. मायाणमेत नास्ति सं० । दृश्यतां सू० ४७१,४७३ ॥ १५. जमाणे हे १, २, ३ इ० ला० । “जमाणे वा पाठः' खेटि संटिक जेजा दूइजमाणे जै० । दृश्यतां सू० ४७२, ४७४, ४९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org