________________
१७२
___ आयारंगसुत्ते बीए सुयक्खंधे [सू० ४६९जत्थ समण जाव उवागमिस्संति य । सेवं णचा ततो संजयामेव गामाणुगाम दूइज्जेज्जा। .४६९. से भिक्खू वा २ गामाणुगामं दूइज्जमाणे पुरओ जुगमायं पेहमाणे
दखूण तसे पाणे उद्धृट्ठ पादं रीएजा, साहटु पादं रीएजा, वितिरिच्छं वा कटु ५ पादं रीएजा, सति परक्कमे संजयामेव परक्कमेजा, णो उज्जुयं गच्छेजा, ततो संजयामेव गामाणुगामं दूइज्जेजा।
४७०. से भिक्खू वा २ गामाणुगाम दुइज्जमाणे, अंतरा से पाणाणि वा बीयाणि वा हरियाणि वा उदए वा मट्टिया वा अविद्धत्था, सति परक्कमे जाव णो उज्जुयं गच्छेजा, ततो संजयामेव गामाणुगाम दूइज्जेज्जा ।
४७१. से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, अंतरा से विरूवरूवाणि पचंतिकाणि द॑सुगायतणाणि मिलक्खूणि अणारियाणि दुस्सण्णप्पाणि दुप्पण्णवणिजाणि अकालपडिबोहीणि अकालपरिभोईणि, सति लोढे विहाराए संथरमाणेहिं जणवएहिं णो विहारवत्तियाए पवजेजा गमणाए । केवली बूया
१. य नास्ति सं० ॥ २. साहटु पायं रीएज्जा उक्खिप्प पायं रीएज्जा [वि हे २, ३ ला०]तिरिच्छं हे १, २, ३ इ० ला०। “उद्धदु त्ति उक्खिवित्तु अतिक्कमित्तु वा, साह९ परिसाहरति निवर्तयतीत्यर्थः, वितिरिच्छं पस्सेणं अतिक्कामति, सति, भविद्यमाने अन्यत्र गच्छेत. ण उज्जुगं" चू० । “उद्धटु त्ति पादमृद्धृत्याग्रतलेन पादपातप्रदेशं वातिक्रम्य गच्छेत् , एवं संहृत्य शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाप्रभागं पार्णिकया गच्छेत् , तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् , अयं चान्यमार्गाभावे विधिः" शी०॥ ३. जा से भिक्खू वा २ विति° सं०॥४. अविद्धत्थे खं० विना। दृश्यता सू० ४७३॥ ५. परकमेज्जा जाव खं० जै० हे ३ विना ॥ ६. °गाम गच्छेजा खे० जै० सं० ख०॥ ७. दस्सुगा हे १, ३ जै० । दसगा हे २ । “दसंतीति दसुगाणि जहा पुष्वसमुद्रलग्गा दसंति" चू०। “दस्यूना चौराणामायतनानि स्थानानि" शी०॥ ८. अकालपडिभो हे १, २, ३ इ० ला०। अकालभोईणि रत्तिं चेव भुंजंति" चू०। “तथा अकालभोजीन्यपीति" शी०॥ ९. लाभे खं० । "सति लाढे। सति विज्जमाने, लाढे ति संयतस्याख्या, जावेति अन्यत्र इत्यर्थः विहाराय संथरमाणेसु सुभिक्खे वट्टमाणे" चू०। “सति अन्यस्मिन् प्रामादिके विहारे विद्यमानेषु चान्येषु आर्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति, गमनं न प्रतिपद्येत" शी। "लावे चरे आयतुले पयासु" सूत्र० १०1१1३, अस्य शीलाङ्काचार्यकृता व्याख्या-“येन केनचित् प्रासुकाहारोपकरणादिगतेन विधिनात्मानं यापयति पालयतीति लाढः"। दृश्यता निशीथसूत्रे षोडशोहे. शके पृ० १२४ ॥ १०. जाण° सं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org