SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ४११] पढमा चूला, पढमे अज्झयणे इक्कारसमो उद्देसओ १४५ जे एते भयंतारो एताओ पडिमाओ पडिवजित्ताणं विहरंति जो य अहमंसि एय पडिम पडिवजित्ताणं विहरामि सव्वे "पेते उं जिणाणाए उवहिता अण्णोण्णसमाहीए एवं च णं विहरति । ४११. एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । ॥ "पिण्डैषणाध्ययनं प्रथम समाप्तम् ॥ १. जं च म हे १, २, ३ ला० शी० । “यां चाहं प्रतिमा प्रतिपद्य विहरामि" शी० ॥ २. इ० विना-येते खे० जै० सं० खं० । एते हे १, २ ला० । विते हे ३ । “सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा समुत्थिताः" शी० ॥ ३. उ नास्ति हे १, २, ३ इ०॥ ४. "एतत् तस्य भिक्षोभिक्षुण्या वा सामग्र्यम्" शी०। शी० अनुसारेण पूर्वापरतुलनया च 'एयं' इति पाठोऽत्र युक्तः। दृश्यता सू० ३३४ ॥ ५. पिण्डैषणाध्ययनं समाप्तम् सं०। प्रथमाङ्गे द्वितीयश्रुतस्कन्धे प्रथममध्ययनं समाप्तम् हे १, २, ३ इ० ला०॥ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy