________________
आयारंगसुत्ते बीए सुयक्खंधे
[सू० ४१०अह पुणेवं जाणेजा-बहुपरियावण्णे पाणीसु दगलेवे। तहप्पगारं असणं वा ४ सयं वा णं जीएज्जा जाव पडिगाहेजा। पंचमा पिंडेसणा।
[६] अहावरा छट्ठा पिंडेसणा-से भिक्खू वा २ उँग्गहियमेव भोयणजायं जाणेजा जं च सयट्ठाए उग्गहितं जं च परवाए उग्गहितं तं पादपरियावण्णं ५ तं पाणिपरियावणं फासुंयं जाव पडिगाहेजा। छट्ठा पिंडेसणा।
[७] अहावरा सत्तमा पिंडेसणा—से भिक्खू वा २ जाव समाणे बहुउज्झितधम्मियं भोयणजायं जाणेजा जं चऽण्णे बहवे दुपय-चउप्पय-समणमाहण-अतिहि-किवण-वणीमगा णावकंखंति तहप्पगारं उज्झितधम्मियं भोयणजायं
सयं वा णं जाएजा परो वा से देजा *जाव पडिगाहेजा। सत्तमा पिंडेसणा* | १० इच्चेयाओ सत्त पिंडेसणाओ।
[८] अहावराओ सत्त पाणेसणाओ। तत्थ खलु इमा पढमा पाणेसणाअसंसढे हत्थे असंसट्टे मत्ते। तं चेव भाणियव्वं, णवरं चउत्थाए णाणत्तं, से भिक्खू वा २ जाव समाणे से जं पुण पाणगजातं जाणेज्जा, तंजहा-तिलोदगं वा तुसोदगं
वा जवोदगं वा आयामं वा सोवीरं वा सुद्धवियडं वा, अस्सिं खलु पडिग्गाहितंसि १५ अप्पे पच्छाकम्मे, तहेव जाव पडिगाहेजा।
४१०. इच्छेतासिं सत्तण्हं पिंडेसणाणं सत्तण्डं पाणेसणाणं अण्णतरं पडिमं पडिवजमाणे णो एवं वदेजा-मिच्छा पडिवण्णा खलु एते भयंतारो, अहमेगे सम्मा पडिवण्णे।
१. पुण एवं हे १, २, ३ इ० ला०॥ २. जातेजा इ०। जाणेजा खेसं० जैसं० विना॥ ३. पग्ग हे १, शी० । एवमग्रेऽपि सर्वत्र। इश्यता सू० ४०९ टि० ३। “छट्ठा उग्गहिता पग्गहिता, उग्गहितं दव्वं हत्थगतं, पग्गहितं दाहिणहत्थगतं दिजमाणं एलुगविक्खंभमेतं, जस्स वि अट्ठाए उग्गहियं पग्गहियं सो वि तं नेच्छति, पादपरियावनं कसभाय[णे] णत्यि दगलेवो पाणीसु नस्थि दगलेवो देतस्स नियत्तो भावो, छट्ठी" चू० । “मथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम-स्वाथै पराथै वा पिठरकादेरुद्धृत्य चट्टुकादिनोत्क्षिप्ता परेण च न गृहीता प्रवजिताय वा दापिता सा प्रकर्षण गृहीता प्रगृहीता तां तथाभूता प्राभृतिका 'पात्रपर्यापन्ना वा' पात्रस्थिता वा 'पाणिपर्यापन्न वा' हस्तस्थितां वा यावत् प्रतिगृह्णीयादिति" शी०॥ ४. णं जाणेज्जा खे० ख०॥ ५. °यं तं जाव खे० जै० ॥ ६. °णं जाणेजा हे १, २ इ०॥ ७. जाणेजा खे० ० खं०॥८. * * एतदन्तर्गतः पाठो नास्ति खे०॥ ९. इमा नास्ति खे० सं० हे १, २ ला. इ.॥ १०. गहि' हे १॥ ११. तहेव पडि खे० जै० सं० ख०॥ १२. सम्म खे. जै० हे १, ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org