SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १४२ - यारंगसुत्ते बीए सुयक्खधे [सू० ४०८भोक्खामि' त्ति कट्टु पलिउंचिय २ आलोएज्जा, तंजहा- इमे पिंडे, इमे लोए, इमे तित्तए, इमे कडुयए, इमे कसाए, इमे अंबिले, इमे महुरे, णो खलु एत्तो किंचि गिलाणस्स संदति ति। माइट्ठाणं संफासे। णो एवं करेजा। तहाठितं आलोएजा जहाठितं गिलाणस्स सदति ति, तं[जहा]- तित्तयं तित्तए ति वा, ५ कँडुयं २, कसायं २, अंबिलं २, महुरं २। ४०८. भिक्खागा णामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे [वीं] मणुण्णं भोयणजातं लभित्ता-से य भिक्खू गिलाइ, से 'हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा आहरेज्जासि णं। णो खेलु मे अंतराए आहरिस्सामि । १. ४०९. इच्चेयाइं आयतणाई उवातिकैम्म अह भिक्खू जाणेज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ। [१] तत्थ खलु इमा पढमा पिंडेसणा-असंसटे हत्थे असंसढे मत्ते । तहप्प १. मीति हे १, २, ३ इ० ला० । °मि ति खं० ॥ २. पलियंचित २ मा खे० खं० हे ३ । पलिउंचिय आ सं०॥३. वित्तिए खे० ० । तित्ते सं० । तित्ताए हे १, ३ । तित्ताए कडुयाए खं०॥ ४. "न"सदतीत्युपकारे न वर्तत इत्यर्थः" शी०॥ ५. सं नास्ति खे. जै० सं०॥ ६. तहेव तं आलोएजा जहेव तं गिलाणस्स सदति तं हे १, २, ३ इ० ला०। “जहत्थियं आलोएइ जहा गिलाणस्स सदति" चू० । “तथावस्थितमेव ग्लानस्यालोकयेद् यथावस्थितमिति" शी०॥ ७. 'कडुयं कडए ति वा कसायं कसाए ति वा अंबिलं अंबिले ति वा महुरं महुरे ति वा' इति सम्पूर्णः पाठोऽत्रावगन्तव्यः॥ ८. वा हे २ मध्ये परितः॥ ९. हंदह गं २ त° सं०। १०. आहारे हे १, २, ३ इ० ला. जै०। माहारेज्जा से णं खं०। ११. खल हमे खे० ० सं० खं० ॥ १२. इच्चेइयाई जै० इ० । अत्रेदं ध्येयम्-" इत्येतानि..... आयतनानि ..... उपातिक्रम्य......"ग्लानाय वा दद्यात् साधुसमीपं वाऽऽहरेत्" इत्येवं पूर्वसूत्रेण सह इच्चेयाई आयतणाई उवातिकम्म इति पाठस्य सम्बन्धः शी०मध्ये दर्शितः, तथापि द्वितीयेऽध्ययने तृतीयोद्देशके, पञ्चमेऽध्ययने प्रथमोद्देशके, षष्ठेऽध्ययने प्रथमोद्देशके, सप्तमेऽध्ययने द्वितीयोद्देशके, अष्टमेऽध्ययने च यत्रेदृशं सूत्रमस्ति तत्र अह भिक्खू..."इति सूत्रेण सह सम्बन्ध उपदर्शितः शी० मध्ये, अतः पूर्वापरैकवाक्यतार्थमत्रापि अह भिक्खू इत्यनेन सह स्थापितोऽयं पाठोऽस्माभिः । चूर्णिस्त्वत्रैवंविधा-"कादाइ वाघातेणं ण णेजा वि तं भत्तपाणं गिलाण, अत्यंतो सूरो, गोणा अस्सा वा मारणगा, खंधावारो, हत्थी मत्तो, सूलं वा होजा। इच्चेयाई आयतणाई, आयतणा दोसाई, अप्पसत्थाई संसारस्स, पसत्थाई मोक्खस्स नाणादी। इमा वा सत्तमा(धा ?) पिंडेसणा, तंजहा-असंसट्ठा १, [संसट्ठा २,] उद्धडा ३, अप्पलेवा ४, उव्वट्टिया ५, उग्गहितापग्गहिता ६, उज्झियधम्मियागा ७" चू० । “सप्त पिण्डैषणाः पानैषणाश्च । ताश्चेमाः, तद्यथा-असंसट्टा १, संसट्ठा २, उद्धडा ३, अप्पलेवा ४, उग्गहिया ५, पग्गहिया ६, उज्झियधम्म त्ति" शी० ॥ १३. कम्म हे १, २, ३ इ० ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy