SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ४०७] पढमा चूला, पढमे अज्झयणे इक्कारसमो उद्देसओ। १४१ तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिजं जाव णो पडिगाहेजा। 'से य आहच पडिग्गोहिते सिया, तं च णातिदूरगते जाणेजा, से तमायाए तत्थ गच्छेज्जा, २ [त्ता] पुवामेव आलोएजा-आउसो ति वा भइणी ति वा इमं किं ते जाणता दिण्णं उदाहु अजाणता ? से य भणेज्जा - णो खलु मे ५ जाणता दिण्णं, अजाणता; कामं खलु आउसो ! इदाणिं णिसिरामि, तं भुंजह व णं परियाभाएह व णं । तं परेहिं समणुण्णायं सैमणुसटुं ततो संजतामेव भुजज वा "पिएज वा। जं च णो संचाएति भोत्तए वा पायए वा, साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिं अणुप्पदातव्वं "सिया। णो जत्थ १० साहम्मिया सिया जैहेव बहुपरियावण्णे कीरति तहेव कायव्वं सिया। ४०६. एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । ॥ "पिण्डैषणाध्ययनस्य दशमोद्देशकः समाप्तः ॥ [इक्कारसमो उद्देसओ] ४०७, भिक्खागा णामेगे एवमाहंसु समर्माण वा वसमाणे वा गामाणुगाम १५ वा दूइज्जमाणे मणुण्णं भोयणजातं लभित्ता-से ये भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेजा तुमं चेव णं भुंजेन्जासि । “से 'एगतितो १. से भा' हे २ ला० इ० विना । " तच्च आहच्चेति सहसा प्रतिगृहीतं भवेत् " शी० । दृश्यता सू० ३२४, ४०४ ॥ २. 'ग्गाहए हे २. ला० । दृश्यतां सू० ३२४ ॥ ३. त्ति खे० जै० हे १, २ ला०॥ ४. ते किं खे० जै० हे १, २, ३ इ० ला०॥ ५. °ता दिण्णं सं० ख० ॥ ६. सा य खे० जै० सं० ॥ ७. इमं खलु हे १, २, ३ इ० ला० ॥ ८. तंजहा भुं खे० ० सं० ख० ॥ ९. वा हे १, २, ३. इ० ला० ॥ १०. परिभाएध खे० ० । दृश्यतां सू० ४०४, ४०५॥११. समणिसटुं खे० जै०। सम्मणिसटुं खं० । “समनुज्ञातं समनुसृष्टम्" शी। दृश्यता सू० ३९७ ॥ १२. पीएज सं० ॥ १३. गया समणुण्ण(ण्णा हे १)यातव्वं हे १, २॥ १४. सिया नास्ति हे २, ३ ला० इ० ॥ १५. जहे। खं० हे २॥ १६. एवं हे १। दृश्यता सू० ३३४ ॥ १७. प्रथमस्य दश हे १, २, ३ ला० इ० ॥ १८. °माणा हे १। एवमप्रेऽपि॥ १९. गाम दूइज्जमाणे वा इ०। गामं वा दूइज्जमाणे(णा हे १) बाहे १, २, ३ ला०॥ २०. य नास्ति खे० जै० सं० खं०। दृश्यतां सू० ४०८ ॥ २१. रहा खेमू. जै० सं०॥ २२. सेगतितो खे० जै० सं० ख०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy