SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ३७८] पढमा चूला, पढमे अज्झयणे अट्ठमो उद्देसओ १३१ वा वालगेण वा आवीलियोण परिपीलियाण परिस्सौइयाण आहटु दलएज्जा । तहप्पगारं पाणगजायं अफासुयं लाभे संते णो पडिगाहेजा। ___३७४. से भिक्खू वा २ जाव पैविढे समाणे से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अण्णगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय से तत्थ आसायपडियाए मुच्छिए गिद्धे गढिए ५ अज्झोववण्णे 'अहो गंधो, अहो गंधो' णो गंधमाधाएज्जा। ३७५. से भिक्खू वा २ जाव समाणे से जं पुण जाणेज्जा सालुयं वा विरालियं वा सासवणालियं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणतं अफासुयं लाभे संते णो पडिगाहेजा। ३७६. से भिक्खू वा २ जाव समाणे से जं पुण जाणेजा पिप्पलिं वा १० पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणयं अंफासुयं लाभे संते णो पडिगाहेजा। ३७७. से भिक्खू वा २ जाव समाणे से जं पुण पलंबजातं जाणेजा, तंजहा- अंबपलंबं वा अंबाडगपलंब वा तालपलंबं वा झिज्झिरिपलंबं वा सुरभिपलंबं वा सल्लइपलंबं वा, अण्णतरं वा तहप्पगारं पलंबजातं आमगं १५ असत्थपरिणतं अफासुयं अणेसणिजं जाव लाभे संते णो पडिगाहेजा। ३७८. से भिक्खू वा २ जाव समाणे से जं पुण पवालजातं जाणेज्जा, तंजहा - औंसोत्थपवालं वा अँग्गोहपवालं वा "पिलंखुपवालं वा "णिपूरपवालं वा १. °याणं सं० । एवमग्रेऽपि ॥ २. परिवीलि° सं० ॥ ३. °स्सावियाण हे १, २ । °सावियाण इ० । “भावीलेति एकसिं। परिपीलेति बहुसो। परिसएति गालेति" । चू० ॥ ४. पविसमाणे इ० विना ॥ ५. “आगंतारो मग्गो, मग्गे गिह, अहवा यत्र आगत्य आगत्यागारास्तिष्ठन्ति तं आगंतारागारं" चू० । दृश्यतां निशी० ७-७७, ८-१। “मागंतारेसु व त्ति पत्तनाद् बहिगुहेषु" शी० ॥ ६. परियावासधेसु जै० खेमू० । परियावसधेषु खेसं० । “परिव्वायगादीणं आवासो परियावसधो" चू० । “पर्यावसथेषु" शी० ॥ ७. आघाय नास्ति खे० सं० । "आघ्राय आघ्राय" शी० ॥ ८. आसायपडियाए नास्ति खे. जै० सं०। “आसयपडिता पाणसुहरागो" चू० ॥ ९. “सालगं उप्पलकंदगो" चू० । तुलना - दशवै० ५।२।१८॥ १०. अफासुयं जाव णो पडि° खे० जै० सं० ख०॥ ११. पलंबगजायं हे २. जै० इ०॥ १२. भासोत्थय हे १, ३. जै० । “आसोढपलासं वा, आसोटो(ढो प्र०) पिप्पलो, तेसिं पल्लवा खजंति । नग्गोहो नाम वडो, पिलक्खू पिप्परी, णिपूरसल्लइए वि" चू० । “मासोट्ट त्ति अश्वत्थः, पिलं (लिं शीखं०२)खु त्ति पिप्परी, णिपूरो नन्दीवृक्षः" शी०॥ १३. निग्गोह सं० । जग्गोहपलंबं खे० जैमू०॥ १४. पिलुंख° खं० । पिलुंखु हे १. इ० । पिलक्खू चू०॥ १५. णीपूर सं०चू० शी०विना॥ १६. वा अण्ण° सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy