SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १३० आयारंगसुत्ते बीए सुयक्खंधे [सू० ३७० - ३७०. से भिक्खू वा २ जाव समाणे से जं पुण पाणगजातं जाणेज्जा, तंजहा-तिलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वा सुद्धवियर्ड वा, अण्णतरं वा तहप्पगारं पाणगजातं पुव्वामेव आलोएजा-आउँसो त्ति वा भगिणि त्ति वा दाहिसि मे एत्तो अण्णतरं पाणगजातं १ से सेवं वेदंतं परो वदेज्जा-आउसंतो समणा ! तुमं चेवेदं पाणगजातं पडिग्गहेण वा उँस्सिंचियाणं ओयत्तियाणं गिण्हाहि । तहप्पगारं पाणगजातं संयं वा गेण्हेज्जा, परो वा से देजा, फासुयं लाभे संते पडिगाहेजा। ३७१. से भिक्खू वा जाव समाणे से जं पुण पाणगं जाणेज्जा-अणंतरहिताए पुढवीए जाव संताणए उद्धट्ट उद्धट्ट णिक्खित्ते सिया। अस्संजते भिक्खुपडियाए उदउल्लेण वा ससणिद्धेण वा सकसाएण वा मत्तेण वा सीतोदएण वा संभोएत्ता आहढ दलएजा। तहप्पगारं पाणगजायं अफासुयं लाभे संते णो पडिगाहेजा। ३७२. एतं खलु तस्स भिक्खुस्स वा २ सामग्गियं । ॥ पिण्डैषणाध्ययनस्य सप्तम उद्देशकः समाप्तः ॥ [अट्ठमो उद्देसओ] ३७३. से भिक्खू वा २ जाव समाणे से जं पुण पाणगजातं जाणेज्जा, तंजहा- अंबपाणगं वा अंबाडगपाणगं वा कविठ्ठपाणगं वा मातुलुंगपाणगं वा मुद्दियापाणगं वा दालिमपाणगं वा खजूरपाणगं वा णालिएरपाणगं वा करीरपाणगं वा कोलपाणगं वा आमलगपाणगं वा चिंचापाणगं वा, अण्णतरं वा तहप्पगारं १. पाणगजातं सअट्ठियं सकणुयं सैबीयगं अस्संजए भिक्खुपडियाए छन्वेण वा दूसेण १. °सो ति वा भगिणी ति वा खे० जै० विना ॥ २. बदंतस्स इ० ॥ ३. उार्स खे० जै० । उसिंचियाणं उवत्ति इ० । तुलना-दशवै० ५।१।८८, ९२॥ ४. सयं वा णं गे हे २, ३. इ०॥ ५. ओह निक्खित्ते हे २। उह१ २ निक्खित्ते हे ३ ॥ ६. वा नास्ति खे० इ०। “मात्रेण भाजनेन शीतोदकेन वा संभोएत्ता मिश्रयित्वा" शी०॥ ७. एवं चू०। “एतत् तस्य भिक्षोभिक्षुण्या वा सामग्र्यम्" शी०। दृश्यता सू० ३३४ ॥ ८. "अंबपाणगं वेत्यादि" शी० ॥ ९. मातुलंग° खं० हे १, २. चू०। मातुलिंग सं० इ० । तुलना-दशवै० ५।२।२३ ॥ १०. दालिमपाणगं वा नास्ति सं० ॥११. आमलपाणगं हे १, २, ३. सं०॥ १२. सबीयं सं० । “अनु स्तोके, छो(थो)वेण बीतेण सह साणुबीयकं" चू० । किञ्च, अग्रेऽपीदृशः पाठोऽस्मिन्नेवोद्देशके विद्यते, सू० ३८० ॥ १३. “छन्वं छव्वगं" चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy