SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ३५४] पढमा चूला, पढमे अज्झयणे पंचमो उद्देसओ। १२१ पुढवीए, णो ससरक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलूए, कोलावासंसि वा दारुए जीवपतिहिते सअंडे सपाणे जाव संताणए णो (१) आमजेज वा, णो (१) पमज्जेज वा, संलिहेज वा णिलिहेज वा उव्वलेज वा उव्वट्टेज वा आतावेज वा पयावेज वा। से पुव्वामेव अप्पससरक्खं तैणं वा पत्तं वा कटुं वा सक्करं वा जाएज्जा, जाइत्ता ५ से तमायाए एगंतमवक्कमेजा, २ [त्ता] अहे झामथंडिलंसि वा जाव अण्णतरंसि वा तहप्पगारंसि पडिलेहिय २ पमन्जिय २ ततो संजयामेव आमजेज वा जाव पयावेज वा। ३५४. से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेजा गोणं वियालं पंडिपहे पहाए, महिसं वियालं पंडिपहे पेहाए, एवं मणुस्सं आसं हत्थिं १० सीहं वग्धं "विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचेल्लडयं वियालं पडिपहे पेहाए सति परक्कमे संजयामेव परक्कमेजा, णो उज्जुयं गच्छेजा। ___ कोलियपुडग अफुडियं संताणगो, तस्सेव फुडियस्स गमणकाले संकमणं भण्णति। अहवा संताणगसंकमणं पिपीलिका-मकोडगादीणं भण्णति।" इति निशीथचूर्णौ त्रयोदशोद्देशके पृ. ३७६-७७॥ १. दारुवे खे० जै० सं० इ० । दारुणे खं० ॥ २. संताणाए खे० जै० । ससंताणाए खं० । “ यावत् ससन्तानके" शी० ॥ ३. अत्रेदं बोध्यम् - णो अणंतरहियाए पुढवीए इत्यादौ ‘णो'शब्दस्य उपात्तत्वात् पुनरत्र ‘णो'शब्दोपादानं निरर्थकं भाति, संलिहेज वा इत्यादावपि ‘णो'पदं क्वचिदपि न दृश्यते, अतः ‘णो' पदं मुले लेखकप्रमादेनायातमिति स्पष्टं प्रतीयते। एवमग्रेऽपि । अतः संताणए आमज्जेज वा पमज्जेज्ज वा इति पाठः समीचीनः प्रतीयते। दृश्यतां टि० १, सू० ३७१, ५७५, ६१२, ६५३ ॥ ४. णो नास्ति खं० ला०॥ ५. निलि° सं०। णिल्लिहेज वा नास्ति हे २. इ० । “न संलिखेत् [न विलिखेत्-मु०] नोद्वर्तनादिनोद्वलेत्" शी०॥ ६. पाया खे. जै० खं०॥ ७. तणं वा नास्ति सं०॥ ८. तुलना-दशवै० ५।१।१२। “मणुस्सं(स्स प्र०)विआलो णाम गहिल्लमत्तओ, गहिलओ रणपिसाइयागहितो वा, सेसा गोणादि मारगा अलक्कइता वा” चू०। अग्रे तृतीयाध्ययने तृतीयोद्देशेऽपि 'मणुस्सवियाल'पदं चूर्णी प्रथमं दृश्यते । अतो 'गोणं वियालं' इत्यस्य स्थाने 'मणुस्सं वियालं' इति पदं चूर्ण्यनुसारेणाद्यं पदं भाति ॥ ९. पडिप्पहं खं० ला० इ० हे १, २। “पन्थानं प्रति प्रतिपथं(थः-शीखं० २ विना), तस्मिन् स्थितम्" शी०॥ १०. पडिपहं इ०॥ ११. माहे १, २,३. इ० ॥ १२. वर्ग खे० जै० हे १, २। वेगं खं० हे ३ । “वर्ग ति वृकम्" शीजै० शीखं० १॥ १३. चिल्ल° सं० विना । “चित्ताचेल्लडयं ति आरण्यको जीवविशेषः, तमिति" शी० । दृश्यतां सू० ५१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy