SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १२० आयारंगसुत्ते बीए सुयक्खंधे [सू० ३५३पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा, सति परक्कमे संजयामेव परकमेजा, णो उज्जुयं गच्छेज्जा । केवली बूया-आयाणमेतं । से तत्थ परक्कममाणे पेयलेज वा पंवडेज वा, से तत्थ पयलमाणे वा पवडमाणे वा तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण ५ वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया। तहप्पगारं कायं णो अणंतरहियाए पुढवीए, णो ससणिद्धाए १. पयलेज वा पक्खलेज वा पवडेज वा हे १। “प्रचलेत् कम्पेत् प्रस्खलेद्वा, तथा प्रपतेद्वा" शी० ॥ २. पयडेज खे० जै० सं० ख० इ० । दृश्यतां दशवै० ५।१।५॥ ३. सिंघाणेण सं० । " सिङ्घानकेन" शी०॥४. “अणंतरहिता नाम, तिरो अंतर्धाने, न अंतरहिता, सचेतणा इत्यर्थः, सचेतणा, अहवा णो अणंतेहिं रहिता इत्यर्थः । इत्थत्थं (अच्चत्थं ?) न दीसति । ससणिद्धा, घडओ[s]त्थ पाणियभरितो पल्हत्थतो, वासं वा पडियमेत्तयं । ससरक्खा सचित्ता महिता तहिं पडति या सगडमादिणा णिजमाणी कुंभकारादिणा लवणं वा। चित्तमंता सिला सिला एव सचित्ता। लेलू मट्टिताउंडओ सचित्तो चेव । कोलो नाम घुणो, तस्स आवासं कर्ट, अन्ने वा दारुए जीवपतिहिते हरितादीणं उवरिं उद्देहिगणे वा सचित्ते वा। सअंडे सपाणे पुन्वभणिता। मज्जति एक्कसिं । पमज्जति पुणो पुणो" चू०। "अंतररहिताऽणंतर ईसिं उल्ला उ होति ससणिद्धा । रण्णरएण विभिन्ना फासुगपुढवी तु ससरक्खा ॥ ४२५८॥ अंतरणं व्यवधानं, तेण रहिता निरंतरा इत्यर्थः । अधवा पुढवी अणंतभावेण रहिता असंख्येयजीविका, पज्जन्तं पडुच्च संख्येया वि। अधवा जीए पुढवीए अंता जीवेहिं रहिया सा पुढवी अंतरहिया, ण अंतरहिता अणंतरहिता, सर्वा सचेतना, न मिश्रा इत्यर्थः। ईसि उल्ला ससणिद्धा । सयं पुढवी अचित्ता सचित्तेण आरण्णरएण वितिभिन्ना ससरक्खा। चित्तं जीवो भणितो तेण सह गया तु होति सञ्चित्ता। पासाणसिला रुंदा लेलू पुण मट्टियालेटू ॥ ४२५९ ॥ सचेयणा रुंदा महासिला, सचित्तो वा लेलू ले?ओ। कोला उ धुणा तेसिं आवासो तप्पतिट्टियं दारुं। अंडा तु मुदिंगादी पाणग्गहणे तसा चउरो ॥ ४२६० ॥ बीयं तु अप्परूढं तदेव रूढं तु होति हरितादी। कीडगनगरुत्तिंगो सअंकुर निरंकुरो पणओ॥ ४२६१॥ कोला घुणा, तेसिं आवासदारुए। दारुए वा जीवपतिहिए, सपाणे वा दारुए पुढवीए वा। एवं सबीए दारुए पुढवीए वा। अणंकुरियं बीयं, तं चेव अंकुरुन्भिण्णं हरितं । कीडियणगरगो उत्तिंगो फुरगद्दभो वा । पणगो पंचवण्णो संकुरो अणंकुरो वा। ओसा त्रेहो। अंडगा मुइंगादिगा। दगमट्टिया चिक्खलो सचित्तो मीसो वा। मकडसंताणो पुण लूतापुडतो उ होइ अप्फुडितो। संकमणं तस्सेव उपिवीलिगादीणि अण्णेसि ॥ ४२६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy