SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीशान्तिनाथाय नमः ॥ ॥ श्रीसीमन्धरस्वामिने नमः ॥ ॥ श्रीसद्गुरुदेवेभ्यो नमः ॥ आयारंगमुत्ते बीओ सुक्खंधो ॥ पढमा चूला ॥ १ पढमं अज्झयणं 'पिंडेसणा ' [पढमो उद्देसओ] ॐॐॐ नमः ३२४. से भिक्खू वा भिक्खूणी वा गाहावतिकुलं पिंडवायपडियाए अणुपविट्ठे समाणे से ज्जं पुण जाणेज्जा असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणएहिं वा बीएहिं वा हरिएहिं वा संसतं उम्मिस्सं सीओदएण वा १० Jain Education International १. नमः खे० सं० खं० । ॐ नमः श्रुतदेवतायै हे २ ॥ २. श्री भाचाराङ्गसूत्रस्य प्रथमश्रुतस्कन्धस्य प्रारम्भे चूर्णौ वृत्तौ च श्रुतस्कन्धादिविभाग एवं वर्णितः- “ आयारे णं अंगं, नो अंगाई; न सुखंधो, सुखंधा; णवबंभचेरमइओ अट्ठारसपयसहस्सिमो वेदो । हवइ यसपंचचूलो वहु- बहुतरभो पयग्गेणं ॥ ८० तत्थ णव बंभचेरा मायारो । तस्स पंच चूलाओ, ताओ पुण आयारग्गं । तो अज्झयणसंखाए बहू, पदग्गेण बहुतरियाओ दुगुणा तिगुणा वा, तातो पुण इमाओ भवंति – एक्कारस पिंडेसणाओ जावो ग्गहपडिमा पढमा चूला, सत्तसत्तेक्कया बितिया, भावण ततिया, विमोत्ती चउत्था, मिसीहं पंचमा चूला " चू० 'नवेत्यादि । तत्र अध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयम्, पदतोऽष्टादशपदसहस्रात्मकः । वेदः आचार इति । सह पञ्चभिक्षूडाभिर्वर्तत इति सपञ्चचूडश्च भवति । उक्तशेषानुवादिनी चूडा । तत्र प्रथमा 'पिंडेसण सेजिरिया भासा वत्थेसणा य पाएसा । उग्गहपडिम'त्ति सप्ताध्ययनात्मिका । द्वितीया सत्तसत्तिक्कया । तृतीया भावना । चतुर्थी विमुक्तिः । पञ्चमी निशीथाध्ययनम् । बहु-बहुतरओ पदग्गेणं ति, तत्र चतुचूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाद् For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy