SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ३३२] नवमे अज्झयणे चउत्थो उद्देसओ। १०१ ३१७. अंदु माहणं व समणं वा गामपिंडोलगं चे अतिहिं वा । सोवाग मूसियारिं वा कुकुरं वा वि विहितं पुरतो ॥१०४॥ ३१८. वित्तिच्छेदं वजेतो तेसऽप्पत्तियं परिहरंतो। मंदं परक्कमे भगवं अहिंसमाणो घासमेसित्था ॥१०५॥ ३१९. अवि सूइयं व सुकं वा सीयपिंडं पुराणकुम्मासं । अदु बक्कसं पुलागं वा लद्धे पिंडे अलद्धए दैविए ॥१०६॥ ३२०. अवि झाति से महावीरे आसणत्थे अकुक्कुए झाणं । उडूं अधे य तिरियं चे पेहमाणे समाहिमपंडिण्णे ॥ १०७॥ ३२१. कसायी विगतगेही य सह-सवेसऽमुच्छिते झाँती। छउमँत्थे वि विप्परक्कममाणे ण पमायं सई पि कुन्वित्था ॥१०८॥ १० ३२२. संयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिणिव्वुडे अमाइले आँवकहं भगवं समितासी ॥१०९॥ १. अदु माहणं वि खं० । “भदु माहणं इत्यादि" शी० ॥ २. व जै० ॥ ३. वा विट्टितं चू०। 'बिट्टितं' उपविष्टमित्यर्थो भाति ॥ ४. वजंतो खं०॥ ५. तेसि अप्पत्तियं इ०। तेसऽपत्तियं सं० । ते (त हे २. ला०)स्स पत्तियं हे १, २. ला। तेसिपत्तियं खं०॥ ६. अविहिंसमाणो घासमेसेत्था चू०॥ ७. वा खे० जै० । “भवि सूचितं व सुकं वा..... सूचितं णाम कुसणितं" चू० । “अवि सूइयं व इत्यादि। सूइयं ति दध्यादिना भक्तमाद्री. कृतमपि" शी० ॥ ८. सुक्खं सं०॥ ९. हे १. इ० विना - प्रतिषु चूर्णौ वृत्तौ च पक्कसं (बुक्कसं खं०) पाठ उपलभ्यते तथापि हस्तलिखितेषु प्राचीनग्रन्थेषु 'ब'स्थाने प्रायः ‘प' अक्षरं लिखितं दृश्यते अतोऽत्रापि तथा सम्भावनया बक्कसं इत्यस्माभिः पाठोऽत्र निर्दिष्ट इति ध्येयम् । "व(प शीखं० २)कसं ति चिरन्तनधान्यौदनम्" शी०॥ १०. दवितो चु०॥ ११. "अवि साह इत्यादि " शी० ॥ १२. च लोए झायती [पेहमाणे हे १] समाहि हे १, २, ३. ला०॥ १३. परिण्णे सं०॥ १४. अकसाती विगयगेही त सहा खे० जै० । “अकसाई इत्यादि" शी० ॥ १५. वेसु अमुच्छिते हे १, २, ३. इ० ला० । “सद्दादिएहि य अमुच्छितो झायति" चू०॥१६. झाइ हे १, २, ३. ला०॥ १७. मत्थे विपर सं० हे २. ला० विना । मत्थे वि परकम्म ण पमायं खे० जैमू०। “छउमत्थे वि प्परकम्मा छउमत्थकाले विहरं तेणं भगवता जयंतेणं घटतेणं परकमंतेणं ण कयाइ पमातो कयतो, अविसदा णवरिं एकसिं एकं अंतोमुहुत्तं अट्ठियग्गामे" चू० । “छद्मनि..."तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधं....."पराक्रममाणो न प्रमादं कषायादिकं सकृदपि कृतवानिति" शी० । खे० जै० चू० पाठानुसारेण 'पराक्रम्य' इत्यर्थो विवक्षितो भाति ॥ १८. सयं पि खे० जै० सं० खं०॥ १९. “सयमेव इत्यादि" शी० ॥ २०. भावकहा चू० । आवकहं भगवं समीयासी खे० जै० सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy