SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ २२४] अट्ठमे अज्झयणे छट्ठो उद्देसओ हणुयं णो संचारेज्जा आसादेमाणे । से अणासादमाणे लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । 'जहेयं भगवता पैवेदितं तमेव अभिसमेच्चा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया। २२४. जस्स णं भिक्खुस्स एवं भवति ‘से 'गिलामि च खलु अहं इमंसि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए' से आणुपुव्वेण आहारं संवट्टेजा, आँणु- ५ पुव्वेण आहारं संवदे॒त्ता कसाए पतणुए किच्चा समाहियच्चे फलगायट्ठी उद्याय भिक्खू अँभिणिव्वुडच्चे अणुपविसित्ता गाम वा णगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा 'दोणमुहं वा आगरं वा आसमं वा संणिवेसं वा णिगमं वा रायहाणिं वा तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुतिंग-पणग-दगमट्टिय-मक्कडासंताणए पंडिलेहिय पडिलेहिय पमन्जिय पमन्जिय तणाई "संथरेज्जा, तणाई 'संथरेत्ता एत्थ वि समए इत्तिरियं कुजा।। तं सच्चं सच्चवादी ओए तिण्णे छिण्णकहंकहे आतीतढे अणातीते चिच्चाण भेदुरं कायं "संविधुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमैणुचिण्णे। १. जमेयं इ० ॥ २. पवेतियं सं० ॥३. सव्वत्ताए खे० जै० सं० खं०॥ ४. समत्त जै० ला० इ० खं०। “सम्मत्तमेव समभिजाणिय त्ति" शी०॥५. से गिलामि सं० खेमू० । गिलामि चू० । दृश्यतां सू० २२८ ॥ ६. पडिव सं० खं०॥७, ८. अणु हे १, २. ला० । से अणुपुन्वीए आहारं संवट्टित्ता..."गिलाणो अणुपुव्वीए"आहारं सम्मं संवटेइ, यदुक्तं भवति संखिवति, अणुपुव्वीते संवट्टित्ता" चू० । “स भिक्षुरानुपूर्ध्या आहारं संवर्तयेत्... "संलिख्य च यदपरं कुर्यात् तदाह-आ (ध शीखं० १, शीजै०) णुपुब्वेण इत्यादि... आनुपूर्व्या आहारं संवर्त्य" शीखं० २॥ ९. वतट्टी खे० जै०॥ १०. अभिनिव्वुडप्पे ला० । अभिणिव्वुडप्पा चूपा० ॥ ११. खब्बडं वा पत्तगं वा सं०॥ १२. आगरं वा दोणमुहं वा चूर्ण्यनुसारेण भाति ॥ १३. तणाई जाएज्जा नास्ति हे १. इ०॥ १४. °मादाय चू० ॥ १५. °मवक्कमिजा २ अप्पंडे खे० जै० सं०॥ १६. अप्पंडे चूर्णी न दृश्यते ॥ १७. पडिलेहित्ता संथारगं संथरेइ संथारगं संथरेत्ता एत्थ वि चू० ॥ १८. संथारेज्जा खे० जै०॥ १९. संथारेत्ता खे० हे १, २. ला० इ०॥ २०. "इत्तिरियं णाम अप्पकालियं" चू० ॥ २१. अती खेमू० खं० । “आइ[य?]हे अणातीते, आतीतं णाम गहितं, अत्था जीवादि नाणादी वा पंच, ण अतीतो अणातीतो जहारोवियभारवाही" चू०॥ २२. अणातीते अस्सि विस्संभणयाए चिच्चाण चू० ॥ २३. संविहु(हू इ०)णिय खे० जै० सं० खं० इ० चू०॥ २४. मणुविण्णे खं०। “भेरवमणुविणे, भयं करेतीति भेरवं, भेरवेहि परीसहोवसग्गेहि अणुविजमाणो अणुविण्णो दसमसगसीहवग्यातिएहि य रक्खसपिसायादीहि य" चू०। चूर्ण्यनुसारेणात्र अणुविण्णे इत्यस्य अनुद्विग्नः इत्यर्थो विवक्षितो भाति । “भैरवं भयानकमनुष्ठानं........ अनुचीर्णवान् अनुष्ठितवानिति" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy